Jahnavi Sanskrit Journal (ISSN 0976-8645) :
Jahnavi E-Journal invites volunteers and experts from various fields like; Sanskrit Language and Literature, Darsan, and any other allied fields of Sanskrit, for its upcoming expansion of activities. The Jahnavi family seeks valuable contributions from experts, researchers, students, Interns in the field of Publication, Development of E-Library, developing online courses, Regular Webinars, Yearly Seminars in various cities. We invite people who can contribute to the tradition of Sanskrit in the following languages, Sanskrit, Hindi, and English.
ABOUT THE JOURNAL

Jahnavi Sanskrit E- Journal(ISSN 0976-8645) (A Portal of Sarasvat Niketanam) is the First Electronic Sanskrit E-Journal.It is a worldwide, peer-reviewed publication for scientific research, academics, researchers and observers on topics surrounding Shatra, culture and all their interaction with social, political and other phenomena that significantly affect human lives in various parts of the world. It expects intellectual exchanges at the theoretical, philosophical as well as applied levels of knowledge. Its main purpose is to generate scholarly exchanges of ideas, criticisms, and debates based on Sanskrit Shatras. It is a Peer Reviewed and Refereed Journal approved by UGC, India. It is also registered with Copyright of India, Journal Factor, and Scopus. It has been started with the inspiration of Sanskrit scholars and researchers to provide the platform for creative and scientific writing in the field of Sanskrit. It is a quarterly Journal. It has been launched for scholarly world and people interested in Sanskrit and Ancient Indian Culture. The Journal is devoted to the studies in Indian Science and Technology in Sanskrit which can be bifercated as Astrology-Astronomy, Buddhist Studies, Contemporary Sanskrit Writings, Epigraphy History of Religions and Ritual Studies, History, Art and Architecture, Indian Logical System, Indian Discourse Analysis, Indological studies, Jaina Studies, Linguistics, Manuscriptology, Philosophy, Poetry, Drama and Aesthetics, Purāṇas, Āgama and Tantra, Rāmāyaṇa and Mahābhārata, Sanskrit and the IT World, Sanskrit Education System, Sanskrit in relation with other Languages and Literatures, Sanskrit in Southeast Asia, Sanskrit Lexicography, Science in Sanskrit and Scientific Literature, Socio-Political Thoughts in Sanskrit, Sutra, Smriti and Shastra, Vaiṣṇavism and Śaivism, Veda and Vedic Literature, Vyākaraṇa, Yoga and Ayurveda, Historical Interpretations, Geographical and Environmental implications, Studies in Culture and Traditions and Socio-Religious, Politico-Economical and Commercial activities and Constructions. The journal also deals with the inter-connected systems of Modern Science and Sanskrit. This Sanskrit E- Journal is beneficial to specific as well as common persons since. Articles of the journal are based on methodological researc which provides results beneficial to all communities. Sanskrit provides the theoretical foundation of ancient sciences. Hence, it is the right place to preserve and propagate Sanskrit for all-round development of Humanity.


सारस्वत-निकेतनाख्या संस्कृतसेवासरणिः पूज्यगुरुपादैः कीर्तिशेषैः राष्ट्राधीशपुरस्कृतैः देवानन्दझावर्य्यैः प्रातस्मरणीयैः स्वनामधन्यैः राष्ट्राधीशपुरस्कृतैः तुलानन्दाऽपरनामनारायणझावर्य्यैश्च उद्घाटिता विद्यावाचस्पत्युपाधिभाक्-सदानन्दझाऽनुगता एषा सरणिः बिपिनझाद्वारा संस्कृतानुरागिसहयोगैः विविधेषु रूपेषु संस्कृतप्रचार-प्रसाराय सन्नद्धा वर्तते| तेषु रूपेषु एवायं प्रबन्धः जाह्नवी संस्कृत ई जर्नल नाम्ना विश्वेऽस्मिन् प्रथितः।श्रुत्युपनिषदां विमल-विचारसारेण अशेषभुवस्तले मुक्तिपथं प्रकाशयन्ती साक्षात्कृतधर्मणां सिद्धवाचां महर्षीणां चिन्तन-मननं निदधती मानवीयजीवनमूल्यानि समुदारचेतसा सर्वेभ्यः सस्नेहं प्रयच्छन्ती अनवद्याभिर्विविधकलाभिः समेषां मनोविनोदयन्तीधियञ्च पुष्णन्ती देवी वागीयं देशविदेशे च प्रीतिसम्मानभाजनं विद्यतेतरामिति नाविदितं विदुषाम्। इयमस्ति भारतीयसंस्कृतिसभ्यतयोरुत्सः, सदाचारविचाराणां शेवधिः विविधशास्त्राणां रत्नाकरः इति न प्रयत्नप्रतिपादनीयम्। प्रागैतिहासकालादारभ्य अधुनावधि विश्वविपश्चितां मानसकमलमध्यास्य वीणां निनादयन्ती ज्ञानालोकं प्रसारयन्ती प्रतिकूलवाताहतापि सुरगवीयं दिव्यज्ञानामृतं प्रदाय हर्षवर्षं निरन्तरं कुरुतेतराम्। “संस्कृतेश्चत्वारोऽधयाया” इति राष्ट्रभाषानिबद्धे बैदुष्यपूर्णे ग्रन्थे राष्ट्रकविर्दिनकरः भाषामेतामादाय स्वविचारं प्रकाशयन् आह- भारतस्य यत् किमपि मौलिकं चिन्तनं सत्यं शिवं सुन्दरं च तत्त्वमस्ति तत् सर्वं प्राक् संस्कृतभाषायामेवाभिव्यक्तिमगात्। तदनूदितमेव सर्वं तदितरभारतीयभाषासु दृष्टिपथमायाति। वस्तुतोऽत्रैव भारतीयतायाः परिचयः अन्वेष्टुं शक्यते। साम्प्रतं विज्ञानप्रभावात् समस्ते जगति कुटुम्बायमाने संवृत्ते अस्या महीयस्या गिरः प्रचारः प्रसारश्च सुकरो विद्यते। समस्तं जगदधुना अशान्तमिव क्षुब्धमिव हिंसाद्वेषदग्धमिव दृश्यते। विषमसमयेऽस्मिन् देवगिरोऽस्याः प्रीति-मैत्री-रस-प्रसादः समेषामपेक्षितो वर्तते। कदाचिदस्याः सुधामयोपदेशेन विश्वजनमानसं शान्तिमानन्दं च लभतामित्युद्दिश्य आन्तर्जालमाध्यमेन सर्वत्रास्याः प्रचाराय प्रसाराय च संस्कृतवाङ्मयसारगर्भा जाह्नवीव जनमानस्तापहारिणी जाह्नवी नाम मासिकी पत्रिका प्रकाश्यमाना अस्ति। तत्र प्रकाशनाय संस्कृते राष्ट्रभाषायाम् आंग्लभाषायां वा आलेखान् प्रेषयितुं श्रीमन्तो विद्वांसः सादरमामन्त्रिता भवन्ति। सारस्वतेऽस्मिन् यज्ञे संस्कृतानुरागिणः संस्कृतमर्मविदश्च विद्वांसः सहर्षं सहयोगं प्रदाय पुण्यभाजो यशोभाजश्च भविष्यन्ति इत्येवमाशास्ते। वसन्ताङकात् प्रकाश्यमानीतेयं जाह्नवी सुचिरं सर्वत्र प्रवहन्ती सहृदयजनमानसे शान्तिं सुखं सन्तोषञ्च प्रयच्छतात्.


'

Sanskrit Works/विविधप्रकल्पाः ।

Sarasvat- Niketaname

Digital Library.

Sanskrit Junction.

Video Tutorial.

संस्कृतकाव्यसंकलनम्.

श्रुतिवचन विश्लेषक

Terms and Conditions for Contributors CLICK HERE to read more.

Terms and Conditions for Contributors

You may join us as an editor/reviewer/member. यदि पुनर्वीक्षक/सम्पादक/सदस्य के रूप में जुडना चाहें तो यहाँ क्लिक करें। पुनर्वीक्षक/सम्पादक/सदस्यरूपे साहाय्यं कर्तुम् ईहते तर्हि अत्र नोदनं करोतु अथवा स्वकीयविवरणं प्रेषयतु।

As a reviewer


Join us as a reviewer : Send a mail us jahnavisanskritjournal@gmail.com

As an editor


Join us as an editor : Send a mail us jahnavisanskritjournal@gmail.com

As a member


Join us as a member : Send a mail us jahnavisanskritjournal@gmail.com


SUBMIT YOUR PAPER

2. SUBSCRIPTION FOR 3 YEARS

3. Wait for Confirmation

Good Wishes/मङ्गलसन्देश Read more>>>

Contact Us

Contact Information

Sarasvat Niketanam
Lakhanaur, Madhubani, Bihar PIN 847403
jahnavisanskritjournal@gmail.com jahnavisanskritejournal.in

This web site is sponsored, designed, maintained & developed by: Bipin Kumar Jha.

The Web The Web Page of JSEJ