ISSN 0976-8645

Description: Jahnavi.jpg 

Jahnavi Sanskrit E-Journal

पञ्चदश-षोडशसंयुक्ताङ्के भवतां सर्वेषां मङ्गलाभिनन्दनम्।

 

 

Description: tamaso.jpg 

www.jahnavisanskritejournal.com

सारस्वत-निकेतनाख्या संस्कृतसेवासरणिः पूज्यगुरुपादैः कीर्तिशेषैः राष्ट्राधीशपुरस्कृतैः देवानन्दझावर्य्यैः प्रातस्मरणीयैः स्वनामधन्यैः राष्ट्राधीशपुरस्कृतैः तुलानन्दाऽपरनामनारायणझावर्य्यैश्च उद्घाटिता विद्यावाचस्पत्युपाधिभाक्-सदानन्दझाऽनुगता  एषा सरणिः बिपिनझाद्वारा संस्कृतानुरागिसहयोगैः विविधेषु रूपेषु संस्कृतप्रचार-प्रसाराय सन्नद्धा वर्तते तेषु रूपेषु एवायं प्रबन्धः जाह्नवी संस्कृत ई जर्नल नाम्ना विश्वेऽस्मिन् प्रथितः।

 

पञ्चदश-षोडशसंयुक्ताङ्कस्य कार्यसम्पादकाः

मुख्यसम्पादकः

विद्यावाचस्पति डा. सदानन्दझा

पुनर्वीक्षकाः

प्रो. पीयूषकान्तदीक्षितः, डा. नारायणदाशः

सम्पादकाः

आचार्य डा ॥ सुमन् के. एस्., डा. राधावल्लभशर्मा,  बिपिनकुमारझा

सहसम्पादकः

श्रीनारायणदत्तमिश्रः, श्री रामसेवक झा

प्रकाशकः

बिपिनकुमारझा

प्रकाशनसहायकाः

डा. मुकेशकुमारझा, डा. सुमनदीक्षित,  पत्रिकायाः नियमितसदस्याश्च

प्रतिनिधिः  (लोकार्पणसन्दर्भे)

डा. मुकेशकुमारझा

तकनीकी-सहायकः

लिंगुआमार्ट, नवदेहली

 

 

 

 

 

 

 

JAHNAVI - A First Electronic Peer-reviewed Quarterly Refereed Sanskrit Triveni (Sanskrit, Hindi & English) Journal.

INDEX

                                        

I

प्रस्फुटम्

 

1

सम्पादकीयम्  

सदानन्द झा

2

प्रकाशकीयम्  

बिपिनकुमारझा

3

FAQ

 

II.

साहित्यानुरागः

 

1

वेदशास्त्रे श्रीहर्षस्य पाण्डित्यम्

साधनकुमारपात्रः

2

नाट्यशास्त्रानुसारं रङ्गमञ्चस्य सैद्धान्तिकं विवेचनम्

अञ्जनाकुमारी

3

Human Ecology in Praśnopaniṣad and Modern Science

Arvind Kumar

4

जैनधर्ममर्म तथा जैनग्रन्थरत्नानि

सुनील: के.एस

5

छान्दोग्योपनिषद् मेंभूमाविज्ञान का उपदेश

दिनेश आर.माछी

6

धर्म एवं राजनीति (कौटिल्य अर्थशास्त्र के परिप्रेक्ष्य में)

अर्चना पाण्डेय

7

वेदों में पर्यावरणीय चिन्तन

मनीषा कश्यप

8

साम्प्रतिक समस्याः समाधानं च

योगानन्दझा

9

शिक्षणे कठोपनिषदो भूमिका

विजेन्द्रकुशवाहा

10

ज्योतिषशास्त्रे षड्विधग्रहबलप्रयोजनम्

दिनेशः

11

पाणिनीयशाकटायनशब्दानुशासनस्थसमाससामान्यसूत्रविचारः

वैद्यसुब्रह्मण्यः

12

वैदिकवाङ्मय में पुराण

नन्दलाल भारद्वाज

13

A critical study of Human Transformation and Yoga

Rakesha S Cheekalimane

14

शास्त्रकाव्यानां सामान्यपरिचायनम्

विश्वजानायर

15

निद्रा एवं स्वप्नविषये आयुर्वेददृष्टिः

बकमूणे इन्दरतनः

16

रामायण के पुरुषार्थ चतुष्टय की समीक्षा (वैश्वीकरण के विशेष सन्दर्भ में)

विकास सिंह

17

कविराजाभिराज राजेन्द्रमिश्र प्रणीत ऐतिहासिक एकांकी

देवराज

18

क्रिया एवं समानार्थक शब्द (वाक्यपदीय के विशेष सन्दर्भ में)

अमरजी झा

19

व्याकरणं तत्सम्बन्धं भाषाविज्ञानञ्च

रामसेवकझा

20

संस्कृतशिक्षणाय सम्बर्द्धनाय प्रचाराय च उपायाः

हेमन्तकुमारजोशी शिवः

21

प्रयोगमुखस्य कारकसमीक्षा

सदानन्दझा

22

मम्मटपण्डितराजसम्मतकाव्यभेदविषयस्य तौलनिकमुपस्थापनम्  

नारायणदत्तमिश्रः

23

नाट्यशास्त्र में शब्दार्थ तत्त्व

सन्दीप कुमार

24

रामायण में पारस्परिक सम्बन्ध

राधावल्लभशर्मा

25

संस्कृत पत्रकारिता : ऐतिह्यविमर्श

बिपिन कुमार झा & अभयधारीसिंह

III

शृङ्खला

 

 

All right reserved- Bipin Kumar Jha & Varsha Jha

This web site is sponsored, designed, maintained & developed by: Bipin Kumar Jha 
{Cell for Indian Science and Technology in Sanskrit, IIT, Bombay}

साहित्यविभागः, राष्ट्रियसंस्कृतसंस्थानम् (मानितविश्वविद्यालयः)