Prof. Asanga Tilakarathne, Former Senior Chair of Pali and Buddhist Studies, University of Colombo, Sri Lanka.

Prof. Sukhbir Singh, Dean, School of Buddhist Studies, Philosophy, and Comparative Religions, Nalanda University, Bihar.

Prof. Himanshu R Pota, Professor, Electrical Engineering, The University of New South Wales, Australia

Prof. Suryamani Rath HOD, Sahitya, Shree Sadashiva Campus of Central Sanskrit University, Puri,Odisha India.

Dr. Jay Prakash Narayan Associate Prof., Jamiya Miliya Islamia Central University, New Delhi.

Prof. Harekrishna Mahapatr Director, Vedavyas Campus,Central Sanskrit University, Himachal Pradesh, India.

Prof. Choudury Upender Rao Chairperson (ex.), SCSS, JNU, New Delhi

Prof. Fakir Mohan Panda Director, Central Sanskrit University, Puri,Odisha India.

Dr. A. C. Gaur Director (I/C), Vedavyas Campus,Central Sanskrit University, Himachal Pradesh, India.
REGARDING JAHNAVI SANSKRIT E-JOURNAL
अद्यतनयुगे संस्कृतप्रसाराय प्रचाराय च कञ्चन नवीन पन्थानम् आश्रयन्ति संस्कृतविद्वांसः। तं वयं सुतराम् अभिनन्दामः.....। संस्कृतक्षेत्रेऽपि उपयोगमानीयमानोऽयं पन्थाः सर्वेषां हिताय स्यात् इति नात्र कश्चन संदेहः। जाह्नव्याः प्रकाशनम् एतद्दिशायां सर्वथा अभनन्दनार्हम् इति। नापेक्ष्यते बहु वचः। --- ज्ञानपीठ-पद्मश्री-राष्ट्रपतिसम्मानपुरस्कृतः, महामहोपाध्यायः, विद्यावाचस्पतिः, विद्यामार्तण्डः, प्रो० सत्यव्रत शास्त्री
प्रो० सत्यव्रत शास्त्री
ज्ञानपीठ-पद्मश्री-राष्ट्रपतिसम्मानपुरस्कृत
इयं जाह्नवी नाम ज्ञानगङ्गा त्रिपथगा इव संस्कृताभिमानिनां कर्णेषु प्रवहतु । संस्कृतं गङ्गेति प्रत्यक्षमुपायनद्वयं देवलोकात् भूमेः कृते । उभयमपि भुक्तिमुक्तिदं पापनाशकम् । संस्कृतशब्दानां अर्थानाञ्च संबन्धः औत्सर्गिकः । गङ्गायां पापनाशकत्वशक्तिरपि औत्सर्गिकी । अन्यनदीनां मध्ये गङ्गायाः स्थानं यथा तथैव अन्यभाषाणां मध्ये संस्कृतस्य च । सोऽयं सन्देशः विश्वगुरुश्रीमध्वाचार्याणाम् अङ्गुलिद्वयसन्देश इवाऽऽभाति । अस्तु अन्यत् सर्वमप्रत्यक्षम् । प्रत्यक्षं गङ्गाद्वयं स्वीकुर्मः । बिहारतः प्रवहमाणे अस्मिन् गङ्गाद्वये सर्वे संस्कृतज्ञाः विहरन्तु । जाह्नवी जगद्व्यापिनी भूयात् ।--- श्रीश्रीसुगुणेन्द्रतीर्थश्रीपादाः, उडुपि श्रीपुत्तिगे मठम्, जगद्गुरु-श्रीमध्वाचार्य-मूलमहासंस्थानम्, उडुपि, कर्णाटकम्