ISSN 0976-8645

Jahnavi.jpg

 

कालस्यावधारणा संस्कृतवाङमये

      ब्युटी, विपिनः

कालः पिता अस्ति, स एव पुत्रोऽपि। कालस्यानुकम्पा आयुः। कालस्य कोपः मृत्युः। कालः सृष्टेः नियन्ता; काले सर्जनः काले एव विसर्जनषक्तिः इति। सृष्टिसर्जनस्य मंगलाचरणम् हि परिवर्त्तनस्यारम्भः। सर्वेषां परिवर्त्तनानां मूलं गति: वर्तते। यत्र गतिः तत्रैव कालः। एतस्य कालस्य दर्पणः संवत्सरः इति। निरुक्तषास्त्रे यास्कः कालस्य सम्बन्धः गत्येन योजितवान् । यदा सृष्टिः नास्ति तु कालस्यवबोधनं नापि। भारतीयदर्षने कालब्रह्मष्च पर्ययावाची अस्ति। लोके कालमृत्युष्च पर्यायवाची अस्ति। विष्वदर्षने, काव्यसृजने वा कस्ंिमष्त् िचिन्तनपरम्परायां कालस्य एतादृष अध्ययनम् विवेचनम् विष्लेषणम् च न प्राप्यते।

            कालस्य विवेचनं विभिन्नेषु स्थलेषु भिन्न-भिन्न रुपेषु प्राप्यते। प्रकृतषोधपत्रे विभिन्नस्थलानां संदर्भ प्रस्तुतकुर्वन् भाषादर्षनस्य प्रमुखग्रन्थः वाक्यपदीयम्मेरुदण्डरुपे स्वीकृतवान्। तत्रैव एतस्य तुलना संस्कृतवाङमयस्य अनुपमग्रन्थः योगवाषिष्ठय गद्यस्य कालविषयक संदर्भेन् प्रस्तुतवान्। कालसंदर्भितस्य तुलनात्मकस्य विवेचनपूर्व कालस्य विविधार्थानां1 विष्लेषणं अनिवार्यमस्ति यत्  यत्रैव कालो न यातः वर्णेव याताःइत्याकारकः वाक्यं प्राप्यते तत्रैव कालो गच्छति धीमताम् वद् वाक्यमपि अस्ति। अतः सहज प्रष्नं उदेति यत् वस्तुतः कालस्यं  स्वरुपं किम्? उक्तालोके गवेष्णान्तरेण वयं चतुर्धा अवधारणाः प्राप्नुमः -

1.         संकलनात्मक कालः

2.         प्रत्यक्षात्मकः कालः

3.         भौतिककालः

4.         पूर्णकालः

संकलनात्मक-काल: -  एषः अस्माकं मस्तिष्के अवधारणायाः रुपे तिष्ठति।

प्रत्यक्षात्मक-कालः - एषः अस्माकं ज्ञानविषयमस्ति।

पूर्णकालः - एषः अखण्डः नित्यः शाश्वतः अस्ति।

वाक्यपदीयम् एवं योगवाषिष्ठ्ययोः तुलनात्मकस्वरुपम् --

1.वाक्यपदीयमोद्धृते कालः षब्दब्रह्मणः शक्तिः वर्तते। तस्य अस्तित्वं तस्मात् पृथक् नास्ति। अस्तु, एषः नित्यविभूष्च।19

योगवाषिष्ठ्यकारः पारमार्थिककदृष्ट्या कालं ब्रह्मैव मन्यते यः अमूर्तः अजः एवं नित्यः अस्ति।20

2.वाक्यपदीयकारः कालस्य व्यवहारसंदर्भे शक्तिद्वयं स्वीकरोति-प्रतिबंधः अनुज्ञा च। किन्तु योगवाषिष्ठ्यकारः कालस्य प्रातिभाषिक विवेचनक्रमे प्रतिबंधः तथा अभ्यनुज्ञा स्वीकारोति।22

3.यद्यपि कालः अनेकषः प्रतिभाषते तथापि भर्तृहरिः एकेव मन्यते। 23 योगवाषिष्ठ्यकारानुसारेण यथैव सहस्रनद्यः समुद्रे एकाकारः जायते तद्वद वर्षाद्यः तस्मिन् एकस्मिन् काले एव आगच्छति।24

4.योगवाषिष्ठ्यकारः कथ्यते- कालः मानसिककल्पना अस्ति।25 भर्तृहरि अपि व्यवहारिकस्तरे मनसः कल्पना एव स्वीकरोति।

            निष्कर्षः - उक्त विवेचनेन स्पष्टं भवति यत्  कालविषयनिचर्चा प्रायषः सम्पूर्णसंस्कृतवाङ्मयं कालस्य चतुर्धा व्याख्यया ऐहिकामुषमिक व्यवहारानां व्याख्यापि सम्यकरुपे प्रतिपादितं भवति।