ISSN 0976-8645

 Jahnavi.jpg

महाभाष्ये लौकिकदृष्टान्तानामुपयोगिता

                                                                            विद्यावाचस्पति पण्डित सदानन्द झा[1]

बिपिन कुमार झा[2]

                                                                            

व्याकरणशास्त्रे महाभाष्यकारः पतंजलिः परमवन्दनीयोस्ति । यतोहि मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्यचेति[3] मंगलपद्यम भट्टोजिदीक्षितेनोक्तं तथाच[4] यथोत्तरं मुनीनां प्रमाण्यं बहुधा यत्र-तत्र स्वकीय ग्रंथ रत्ने समुल्लिखितम्।

        महामहोपाध्याय नागेशेनापि पातंजले महाभाष्येकृतभूरि परिश्रमः, अशेषफ़लदातारं प्रार्थयेशेषभूषणम् । नागेश गुरुणा हरिदिक्षितेनापि शब्दरत्न मंगलपद्ये शेष[5] विभूषणमीडे शेषाशेषार्थलाभाय दातुं सकलमभीष्टं फ़लमीष्टे यत् कृपादृष्टिः। अयशेषपदेन पतंजलेर्ग्रहणत्वन्यस्य। महाभाष्यकारस्य प्रमाणिकता यथैव सर्वसम्मता तथैव तस्य प्रतिपादन शैली हृदयवार्जिका भवति स सदैव शास्रं लोकानुगतं प्रतिपादयति । लौकिक दृष्टान्तं द्वारा विषयं सुस्पष्टं करोति। साम्प्रतं महाभाष्य प्रयुक्तानां लौककदृष्टान्तानां काचन चर्चा स्वान्तः सुखाय छात्राणामुपकाराय विदुषां मनो विनोदाय सुलभरीत्या प्रस्तूयते। लौकिकन्यायो नाम लोकप्रसिद्धव्यवहारः । अस्यां स्थितौ लोकम् एवमेव भवतीति सर्वजन प्रसिद्धः काश्चिद् दृष्टांत एव लोकन्याय शब्देनोच्यते।

१.   कपूरवानकन्यायः- कार्यकरणयोः प्रचुरदुखं भवति ।किन्तु तत्फ़लेन तन्मार्जनपूर्वकं फ़लं लभ्यते । कपूरवानकः कूपखनन् पांसुभिश्चावकीर्णोभवति, किन्तु सम्प्राप्ते पानीये तत्रैव तन्मार्जनं कृत्वा स्वच्छं जलं पर्याप्तं प्रोप्नोति । तत् स्वयं पिबति सहस्रं जनान् पाययति चेति। एवं शब्दं जानन् अपशब्दामपि जानात्येव किन्तु ज्ञाते शब्दे तत्पुण्येन दोषोपि नश्यति, पुण्यातिशयं च प्राप्नोति।[6]

२.   व्यपदेशिवन्न्यायः:- व्याकरण पदार्थनिरुपणावसरे सूत्रमेव व्याकरणमिति निरुपयन् व्याकरणस्यसूत्रमिति षष्ठयर्थनिपपत्तिर्व्यवदेशिवन्यायेन समादधाति। राहोः शिर इति लोके एकस्मिन्नपि वस्तुनि शव्दार्थ भेदाद भेदव्यवहारः एवमिहापि व्याकरणशब्देन शास्त्रस्य व्याकृति कृयायां करणरुपत्वमुच्यते, सूत्रशब्देन तु समुदाय रुपतेति भेदव्यवहार इतिकैयटः ।

३.   द्विगतापिहेतव इतिन्यायः[7] आम्राश्चसिक्ताः पितरश्च प्रीणिताः । एकाक्रिया द्वयर्थकरी प्रसिद्धा।

४.   अइउण् सूत्रे:- विषयेणतु नाना लिंगकरणात् सिद्धमतिवार्तिके लोकात् सिद्धमेततित्युक्तम् ।

५.   तथाहि- कश्चिद् देवदत्तमाह- इह मुण्डो भव, इह जटिलो भव,इह शिखी भवेति, यल्लिंगं, या च विभक्तिः तल्लिंगं तयोपतिष्ठते। इत्थं लोकव्यवहारवत् सार्वभौमिकव्यवहारमिष्यते, न तु लोकविरुद्धमित्यायाति । लोकन्यायपरम्परानुसारेण शास्रीयतत्वं झटित्येव हृदयङ्गमं भवति। यतोहि लोकव्यवहारः पूर्वत एव चित्ते दृढं स्थानं कृतवान् भवति।[8]...............  Continue…………

 



[1] व्याकरण विभागाध्यक्ष, जे० एन० वी० आ० सं० महावि० लगमा, दरभंगा ।

 

 

[2] अध्यापकः, श्रीसदाशिवपरिसरः, पुरी

[3] वैयाकरण सिद्धांत कौमुद्याः मंगलपद्यम्

[4] वैयाकरण सिद्धांत कौमुदी

[5] लघुशब्देन्दुशेखरस्य मंगलाचरणम्

[6] व्याकरण महाभाष्यम चारुदेव शीलकृता हिन्दी व्याख्या पृ० ३९

[7] तत्रैव पस्पशान्हिके पृ० ४४

[8] तत्रैव पृ० ५०