ISSN 0976-8645

 

Jahnavi.jpg

प्रकाशकीयम्

1-Copyof100_6705.JPG

बिपिन कुमार झा

साहित्यविभागः

राष्ट्रियसंस्कृत संस्थानम्,

 पुरी, ओडिशा

 

विचित्रचित्रिहेत्वाभासादिचाञ्चल्यावस्थापूर्णप्रपंचे मनुजपुत्राः अपि कालकवलिताः जायमानाः सन्ति। विकाससोपानानि वर्धितानि। नूतनं दृष्टिकोणमपि समापतत् । अत्र विचारणीयः भवति यत् विकासस्य स्वरूपं सर्वांगीणमस्ति न वा ? यथा- विषसम्पृक्तमधु अपि प्राणघातकं भवति न तु तदमॄतम् । अतः रचनात्मकविकासः भवेत्। येन सर्वे आनन्दिताः भवेयुः। मानवेभ्यो बहूनि वस्तूनि आवश्यकानि भवन्ति। तत्र भौतिकावश्यकताः अधुना प्रबलास्संजाताः भवेन्नाम तावत्। अत्र नियन्त्रणस्यावश्यकता समुचित विकासाय भवति । यथा सर्वविधविकासः भवेत् तथैव वयमिच्छामः। सन्दर्भेस्मिन् विभिन्न पत्र-पत्रिकादिमाध्यमेन प्रजानां विचारः प्रस्फ़ुटितो जायते। तदाधारीकृत्यैव नूतनदिशा-निर्देशः प्रचष्टे। अस्यां श्रृङ्खलायामेव नूतनाङ्कोऽयम् सम्प्रकाशितः। ईश्वरकृपया कार्यमिदं साफ़ल्यं संजायते इति मन्ये। सारस्वतकर्मण्येऽस्मिन् ये महामान्या: सुविज्ञाः पण्डिताः स्वाशीर्वचोभिः सनाथीकृतवन्तः तेभ्यः महानुभावेभ्यः प्रणतिपूर्वकं प्रणमाञ्जलिमर्पयामि । अन्येभ्यस्सहायकेभ्यः वाग्व्यापारैः भूयोभूयः धन्यवादान् व्याहृत्य भगवन्तमुपास्यदेवं सम्प्रार्थ्य विस्तरात् विरमामि ।

 

                                                                                      विनयावनतः

गणतन्त्रदिवसः

बिपिनकुमारझा