ISSN 0976-8645

 

Jahnavi.jpg

 

सम्पादकीयम्

Sn Jha.jpg

  डा. सदानन्द झा

 

शिव शिरसि वसन्ती संविदानन्द नीरा

हृदय कलुष पुञ्जं प्रक्षिपन्ती विदुरे।

सघनतमसि दिव्यं ज्योतिरालोकयन्ती,

प्रसरतु भुवि भव्या जाह्नवी कापि दिव्या॥

 

अयि, शास्त्रपरिशीलनविमलान्तःकरणा विद्वद्वरेण्याः सुरसरस्वतीपदपद्वानुरागिणः सुधियः पठकाश्च,

विश्वस्य सर्वप्रथमांतर्जालीयत्रैमासिकजाह्नवीसंस्कृतपत्रिकायाः नवमांक-विशेषांक सुरभारतीसेवापराणामाचार्याणां करकमलयोः समर्पयन् अमन्दमानन्दमनुभवामि। अस्याः पत्रिकायाः संकलनसम्पादनादिभारः विभिन्नराज्यानामन्ताराष्ट्रीय कतिपयलब्धख्यातीनां सारस्वतसाधाकानां हस्तेन्यस्तः, तेषां च विशेषानुरोधादहंधुरि नियोजिता इति तदाज्ञां सोत्साहं सानन्दं च शिरसा धारितवान् । राष्ट्रियान्ताराष्ट्रीय विविधविख्यातविदुषां साह्याय्येनेयं पत्रिकाऽल्पीयस्येव काले मानकपत्रिकायाः (ISSN) पंक्तिमासादितवती प्रीतिर्मे स्वाभाविकी।

सम्प्रति पत्रिकामिमामाध्यममासाद्य देशे महत्वाधायिनः संस्कृतग्रंथा अनूद्यन्तेऽभिनीयन्ते प्रचार्यन्ते सम्मान्यन्ते च। पत्रिकेयं सर्वदा राजनीतिविमुखा आक्षेपरहिता च विद्यते। पत्रिकाया अस्याः प्रारंभकालादेव लोकार्पण प्रक्रिया सुरसरस्वत्याः परितः प्रसाराय समारव्धेति तत्प्रक्रिया परिचयाय आद्यन्तं तद्विवरणं समासतो प्रस्तूयमानमत्र न खलु पिष्टपेषणं स्यादितिमन्ये । साम्प्रतं वैज्ञानिक साधनसौल्यभ्यात् समस्ते जगति कुटुम्बायमाने लोकार्पणकार्यक्रमाः देशे-देशान्तरे च झटित्येव सर्वत्र ज्ञापिता भवन्ति। अतो पत्रिकाया अस्याः संक्षिप्तविवरणमधस्तात् प्रस्तूयते- जाह्नव्याः प्रथमांकस्य सप्ताचलाधिपतेः पुर्य्यां तिरुपतिस्थकुलपतिना स्वनामधन्येन प्रो० हरेकृष्ण सतपथिमहाभागेन, द्वितीयांकस्य वाराणास्यां हिन्दूविश्वविद्यालयकुलसचिवेन पी० के० उपाध्यायमहाशयेन, तृतीयांकस्य मिथिलापावनभूमौ प्रो० रामजी ठक्कुरकरकमलेन तुरीयांकस्य अमेरिकास्थायामटलाण्टानगर्य्यां डा० दीनबन्धु चन्दौरा महाभागेन, पंचमांकस्य हस्तिनापुर्यां लालबहादुरशास्त्रिमानितविश्वविद्यालयस्य कुलसचिवेन प्रो० विजयकुमारमहापात्रमहाशयेन, षष्ठांकस्य प्रयागस्थैः निखिलात्मानन्दस्वामिपादैः, सप्तमांकस्य मधुवनीस्थरामकृष्णमहाविद्यालयपरिसरे विविधशास्त्रनिष्णातानां खण्डवलाकुलकमलदिवाकराणां प्रो० श्रुतिधारीसिंहमहाशयानां करकमलैः लोकार्पणकृत्यं सम्पादितमभूत् । अस्याः पत्रिकायाः अष्टमांकस्य लोकार्पणोत्सवः चण्डीगढस्थ पंजाबविश्वविद्यालयस्य संस्कृत विभागाध्यक्षपदमलंकुर्वतामान्ताराष्ट्रियख्यातिप्राप्तवतां विदुषां प्रो० शंकरजीझामहाशयनां पुण्यहस्तैः सम्पन्नः समजनि ।

सौभाग्यादस्माकं जाह्नव्या अस्या लोकार्पणकार्यक्रमप्रसंगे, देशे-देशान्तरे च वसन्तो वहुशो अस्मान् मनसा-वाचा-कर्मणा च समुत्साहितवन्तः तैश्च शक्तिं प्रेरणामासाद्य पत्रिकेयं सारस्वतरंगस्थले नरीनृत्यमाना अस्मद् विचारं – भारतीयसंस्कृतिसारं परिपोषयति, परितः प्रचारयति हृदयञ्चास्माकं पुनातितराम् । यद्यपि व्यालमुखवर्तिमणिपरिष्करणमिव संस्कृतपत्रिकासंचालनकार्यं दुष्करं भवति, तथापि समेषां विद्वदबन्धूनां संस्कृतानुरागिणां करालम्बमासाद्य धवलपक्षशशिकलेव जाह्नवीयं प्रवर्धते, अग्रेपि वर्धिष्यत इति मे दृढो विश्वासः।

सुविदितमस्ति सुधियां पाठकानां यत् सुरभारतीवाङ्मयामृतं समेषां कल्याणकारीति। अयं महर्षिभिः समाधिलब्धाः विचाराः परिस्फ़ुरन्ति वाङ्मयस्यास्योपदेशामृतमासाद्य मूमूर्षुजगदुज्जीवितं स्यात् । अस्य वाङ्मयस्य संरक्षणेनैव विश्वशान्तिः सम्भाव्यते। अतोस्या सुचिन्तितैर्विचारैर्विश्वज्योतिरेकमासादयेदिति संस्कृतपत्रिकायाः प्रकाशनोध्येयम्। गीर्वाण्यामेव भारतवर्षस्य बौद्धिकचिन्तनं संनिहितं वर्तते । अत एव बौद्धिकचिन्तनधारायाः संरक्षणसंवर्धनाभ्यां भारतीयचिन्तकानां मनसि सद्विचारदिव्यज्योतिरालोकितं भवेत् इति।

 

        तदर्थं भारतभूमेः विविधेषु प्रान्तेषु क्षेत्रेषु निवासिनां पण्डितानां सुचिन्तकानां येषां वैदुष्यपरिपूरिताः शोधनिबन्धाः सम्प्रेषिताः, तान् प्रतिजाह्नवीपरिवारोयं साभारयुक्तकुटजकुसुमाञ्जलिमभिव्यनक्ति।

श्रुतिध्वनिमनोहरा मधुरसा शुभा पावनी,

स्मृताऽप्यतनुतापहृत् समवगाह शान्तिप्रदा।

निषेव्यपदपङ्कजा विबुधबृन्दमान्याऽमला,

समस्तजगतीतले प्रवहतादियं जाह्नवी॥

 

विद्वच्चरणचञ्चरीकः

झोपाख्यः सदानन्दः

लखनौरम्, विहारः