ISSN 0976-8645

 Jahnavi.jpg

जलश्राद्धम्

श्री अनिल प्रताप गिरिः

असिस्टेण्ट प्रो., पाण्डिच्चरी विश्वविद्यालयः


{अस्मिन् काले सामजस्य कुटुम्बे वृद्धजना: अति उपेक्षिताः सन्ति । ते संवेदनहीनव्यवहारेण ग्रसिता: अस्या:कथाया: इदं तथ्यं अति सुस्पष्टेन प्रकटीकरोति । परन्तु मूलभूत तथ्यम् इदमस्ति यत् इयं कथा जटिल समस्याया: वशीभूतं भूत्वा आशाया:किरणं प्रदर्शयति यत् यदा स्व सम्बन्धिवत् कार्यं कृत्वा मित्रवत् व्यवहारंकरोति  ॥} 


नहि महोदय् ममगृहात् कोऽपि कुम्भ् स्नानानार्थं न गतवान् दूरभ्ाषायां मेलाक्षेत्नस्य नियन्त्नणकक्षात् त्वरितमेव प्रत्युत्तरम् अमिलत् । इदं श्रुत्वा प्रशासनिक अधिकारिगणा: किंकर्तव्यविमूढाः अभ
न् ।
वार्ता इयमासीत् यत् कुम्भ्स्नानं द्वादशवर्ष पश्चात् आगतवान् । केचन ज्योतिषगणा: मौखिक रुपेण केचन तु लिखितरुपेणनक्षत्नचक्रस्य निर्माणं कृत्वा इदमाकलनं कृतवन्त: आसन् यत् इदं शुभ् कुम्भ् स्नानस्य सौभ्ाग्यं १४४ वर्ष पश्चात् आगच्छन् अस्ति य: अस्मै देशाय  जनसामान्याय शासकेभ्य: सकलसंसाराय अति कल्याणकारी अस्ति । समाचारपत्नाणि कुम्भ्मेलायां जनसम्मर्द: आशातीतमासीत् यतोहि सर्वे कुम्भ्यात्रिण: एकेन सह पुण्य प्राप्तकरणस्य इच्छुका: आसन् ।अतएव अस्मिन् कुम्भ्मेलायां शासनॅप्रशासनं जनवरी मासत: अप्रैल पर्यन्तं चर्तुमासी कुम्भ् महोत्सवस्य आयोजनं कृतवान् । मौनी अमावस्या मकर संक्रान्ति: गणेश चतुर्थी माघाी पूर्णिमा तु एकादशीतु रामनवमी पश्चात् अपर तिथीनांपर्वाणि स्तोक मात्रेण अन्तरालेन उन्नतिश्च ऊर्जाश्च प्रतीकरुपेण क्रमश: गच्छनागच्छन् आसीत् ।


नद्या: सर्वेषु तटेषु स्थूल रज्जुषु स्थूलॅबम्बूस्तम्भ्ेषु इदम् अवरोधम् आसीत् येन केऽपि स्नानार्थिन: गभ्ीरजले गन्तुं न शक्नुवन् अर्थात् सुरक्षित् स्नानंकर्तु्म् शक्नुवन् । स्नानकर्तुं समये शरीरे देहफेनकावलेपनेस्य निरोधमासीत् । अपि च तटे नूतनवस्त्नावधारणस्य निषेधमासीत् येन् ज्ानानां सर्म्मद: विलम्बं यावत् तत्न न भ्वतु। येन तट: कीचकयुक्त: न भ्वतु नहि तु तीर्थयात्निण: भूमौ पतिष्यन्ति।
कथनस्य अभ्िप्राय: इदमस्ति यत् स्नानकरणार्थं आगतवन्त: तीर्थयात्निण: यस्मिन् शिविरे मठे च आगच्छन्ति स्म तत्रैव गत्वा स्वॅस्व नूतनवस्त्नावधारणम् कुर्वन्तु एवं निर्देशमासीत्।
    ये केनचित् मठेनु शिविरेण पण्डा महन्तादेभ्य: माध्यमेन न आगतवन्त: गङ्गˆास्नानकरणार्थम् तान्ऽपि अतिदूरं गत्वा स्वॅस्व वस्त्रावधारणम् अनिवार्यमासीत्। तटात् किञ्चित् दूरे शताधिकं शिविरम् अस्थायीरुपेण तत्नासीत् यत्न कीर्तनं प्रवचनम् सदृशं यथा धार्मिकम् आख्यानं व्याख्यानम् एव विमर्शणां कार्यक्रमान् २४ होरा यावत् पर्यन्तं निरन्तरं प्रचलन्ति स्म। सम्पूर्णॅ देवभूमि: इदानीं अधिक धर्ममयी प्रतीयते स्म। सम्पूर्ण प्रवचनानां साराशं सारम् इदमासीत् यत् इदं जीवनं नश्वरमस्तिु संसार: मायास्तिु माया महाठगिनि अस्ति या प्रलोभ्यति। परन्तु मोहॅमाया इत्यं त्यागं कृत्वा साधु सज्जानां संसर्गे वसित्वा एव ईश्वरस्य प्राप्तिं भ्वितुं शक्नोति। भ्गक्त: भ्क्तजनानामधीने भ्वन्ति।
    सकलजगत् गतिॅप्रगते: मापतोलं दीर्घां स्थूलकायंतु  धनी साधु सन्तॅमहन्त जना: आकलं कुर्वन्ति स्म् यस्मिन् १००८त: पर्यन्तंगुणधारी इच्छाधारी बाबागणा: पगे पगे उपस्थिता: आसन्। तटानां समीपेचन्दनॅमृत्तिका पुष्पादीनां लघातु  लघातु  अस्थायी बिक्रीगृहं नववधूसदृशं सज्जीकृतमासीत्  नातिदूरे विविधप्रकाराणां मालानंाबिक्रीकरणं अभवत् य्ा तुलसीमाला च रुद्राक्षमाला च चन्दनॅमालादीनां निर्मितम् अभवत् । नीलं पन्ना पुखराजॅमणिकादिना: । हस्तरेखा विशेषज्ञातत: भ्ाग्यप्रवाचक तोता मैनादीनां न्यूनता नासीत्। हरे रामा हरे कृष्णा इत्यादीनाम्न: भ्जनॅकीर्तन गायक विदेशी भ्क्तजनान् अनेकेषु स्थलेषु मत्तं भूत्वा नृत्यॅगानं मदमत्त भूत्वा दोलयमानं दर्शनंम् दृश्यते स्म् । धर्मिकपुस्तिका: भ्रमणं कृत्वा बिक्रीकरणार्थं अनेके जना: स्वॅस्व व्यापारे व्यस्ता: आसन्।
    यादृशं वातावरणे मम ग्रामस्यापि अनेकेग्रामस्यापि अनेकेग्रामस्यापि अनेके वृद्धा: युवका: तीर्थयात्निण:कुम्भ्स्नानार्थंं हरिद्वारम् आगतवन्त:। एकस्मिन् दिवसे नागा साधु जनानां निर्वस्त्रसमूह : स्नानकरणार्थं तटे आगतवन्त:। नाति दूरे केचन् जना: तान् कौतूहलेन अपश्यन् अपि च केचन् आक्रोशेन। तीर्थे आगच्छत्य: स्त्निय: स्व नेत्नॅमुखं च स्व लज्जापट्टिकया निमीलनं कुर्वन्ति स्म:।
    काश्चित् मन्दं मन्दं विहसति स्म् काश्चित् तान् पशुवत् व्यवहाराय शापं ददाति स्म्। एकं सम्पूर्ण पन्थं नागा साधुशापं ददाति स्म्। एकं सम्पूर्णं पन्थं नागा साधुजनानां कृते पृथक्करणम् आसीत् जनानां कृते पृथक्करणम् आसीत् रज्जु द्वारा। तदैव किञ्चित् विदेशीकृष्णभ्क्तानां दल: समीपे आगतवान्। ते सर्वे नागासाधुजनान् अपश्य हरे राम: हरे कृष्ण: इत्यस्य कीर्तनं उच्चै: गायनं प्रारम्भ्ं कृतवन्त:। बिना किञ्चित् क्षणं विलम्बम् एका विदेशी युवति: त्वरितमेव वस्त्ररहितम् अभवत्। दिगम्बरं भूत्वा गङ्गायां स्नानं प्रारब्धं करोति सा।इदानीं सकल सम्मर्द: तस्या: शरीरस्य अङ्गॅप्रत्यङ्गस्य सूक्ष्मं निरीक्षणं कर्तुं प्रारम्भ्ं करोति स्म् या  भ्ारतीय महिला नारी मुक्ति  इति आन्दोलनेन समबद्धा साऽपि दूरदर्शने नग्नचित्रम् अपश्य आश्चर्यचकिता आसीत्।यद्यपि काश्चित् युवतय: इदं तर्कं ददति स्म् यत् य्ादा पुरुषस्य नग्ने समाजस्य विरोधं नास्ति तर्हि एका युवते: नग्ने आपत्ति: किमर्थमस्ति। समाज: द्वितीयं मापदण्डं किमर्थम् अवधारयति केनचित् युवकजना: बौद्धिक विमर्शं कुर्वन्ति स्म् यत् नग्नतायामपि आरक्षणं भ्वेत्। अकस्मात् तत्र पुलिसदलम् आगतवान् तत्ताम् महिलां वस्त्रावधारणस्यादेशं दत्तवान्। सा किञ्चित् तर्कं कर्तुम् इच्छति स्म् तु  तदैव एक पुलिसमहिला ता: एकशालवस्त्रम् अवधारयित्वा ता: च नियन्त्रणकक्षे आनीतवती। पुलिस प्रशासनस्य अनेके अधिकारिण:ता: पाठितवन्त: तस्या: च महिला सश­ीकरणाद् मोक्षप्राप्तिपर्यन्तं अनेकान् तर्कान् निषेधं कृतवन्त:। अन्तत: सा महिला स्व सम्पूर्ण वस्त्रं धारितवती। सम्मर्द: पवनसुत हनुमानस्य शरीरवत् शनै: शनै: वर्धितवानु अपि च जय गङ्गा मैया इति च उद्घोषवाक्यं वदन्ति स्म।
    अग्रिमे दिवसे शाही स्नानमासीत्।श्रेष्ठॅदीर्घं च महन्त जनानां मठमातिरि­ं विभ्िन्न पीठानां शङ्कराचार्या: अपि स्नानकर्तार: आसन्।यद्यपि शङ्कराचार्याणां मूलपीठं सर्वत: केवलं चत्वारि एव सर्वमान्यमस्तिु परन्तु तत्र द्वादशाधिकंशङ्कराचार्याणां पोस्टरॅपताका इत्यादय: आसन्। अतएव क: शङ्कराचार्य: सत्यमस्ति क: असत्यमस्ति इत्यस्य समाचारं तटात: समाचारपत्रं पर्यन्तं विस्तरेण चर्चा प्रचलति स्म्। असत्यं शङ्कराचार्य: सत्य शङ्कराचार्यत: अति सत्यं प्रतीयते स्म यतोहि तेषां वाह्याडम्बरं साक्षात् शङ्करवत् प्रतीयते स्म एवं प्रतीयते स्म यत् ये शङ्कराचार्या: आचार्य शङ्करस्य मौलिक अनुगामिन: सन्ति। सम्मर्द: अप्रत्याशितम् आसीत्। चतुर्दिक् तिलमात्रम् अपि स्थानं नासीत्तु  मन्ये सकल संसार: हरिद्वारे आगतवान् अस्ति। तदैव काञ्चित्  घटना कारणात् सम्मर्दे चण्डीपुले पलायनं प्रारब्धम् अभूत् यस्मात् दर्जन जना: स्वर्गे गतवन्त:शतम् जना: च मरणासन्नम् अभवन्। तस्मिन् पलायने शतमाधिक जना: स्व कुटुम्ब जनात् मित्रजनात् पृथकी
भूतम् अभवन्।
    मेलायां अनेके स्थलेषु घ खोया पाया घ इति शिविरमपि आसीत् यत: निरन्तरम् उद्घोषणां भ्वन् आसीत् यत् अमुक जन: विलुप्त यत्र कुत्रऽपि भ्–वतु अमुक् शिविरे अस्ति तस्य कुटुम्ब जन: सम्बन्धिजन: वा मित्रजन: वा तत्र आगच्छेत्।
    केचित् विलुप्त जना: किञ्चित् निमेष पश्चात् स्व जनेन सह पुनर्मेलनम् अभवत् केचित् जना: किञ्चित् दिवसपश्चात् स्वजनेन सह पुनर्मेलनम् अभवत्तु  परन्तु किञ्चित् पञ्चशतं यावत् वृद्धजना:्यपुरुषॅमहिला सहितमफ् स्वजनेन सह पुनर्मेलनं भ्वितुं न शक्नोति स्म्तु  परन्तु ता: तस्या: पुत्नं न मिलितवान् य: ता: गङ्गास्नानाय आनीतवान्। सा तीर्थयात्राया: पूर्वव्यवस्था अतिॅउल्लासेन कृतवती। यथा आगमनं समये खादनस्य किं किं वस्तूनि आनयनमस्ति॑
    कति वस्त्राणि आनयनमस्ति ॑कुत: बसयानस्य यात्राकरणमस्ति जीपयानं वा ॑किं दानं पुण्यं करणीयं॑ किं किं क्रयणीयम् ॑ कुत्र कस्मिन् महन्तॅपण्डा जनानां गृहे विश्रामं करणीयम्। केन केन तीर्थयात्रिजनेन सह चलनीयम्मस्ति ॑ सा जिला प्रशासनस्य शिविरं अश्रुभ्ाषायां प्रत्युत्तरं ददाति स्म् यत् सा स्व एकाकीपुत्रं एकाकी एव पालनॅपोषणं कृतवती आसीत्। त्रिशत् वर्षत: सा विधवा जीवन व्यतीतत्रशत् वर्षत: सा विधवा जीवन व्यतीतं करंकरोति स्म् परन्तु सा स्व एकाकी पुत्रं कदापि इदं अनुभ्वं न कर्तुं अददत्रं कदापि इदं अनुभ्वं न कर्तुं अददात् यत् तस्य पिता नास्ति। सा पितु: अपि कर्तव्यं स्वयमेव करोति स्म्। सा पुत्रं शिक्षा अददात् रोजगार स्वीकरणस्य योग्यं करोति स्म्। तत्पश्चात् तस्य विवाह: अकरोत्। वध्वागमनात् एव नभ्: र­वर्णीय: अभवत्तु  प्रतीची वायु: तीव्रगत्या प्रवाह्यमानम् अभवत् गृहे च अशान्ति:  अभवत्। पुत्र: य: बाल्यावस्थायां अतिकर्मठी प्रतीयते स्म् स: एव इदानीं अत्यन्त संकीर्णमानसिकताधर्ता अभवत्। स: स्वपत्ने: असत्यं कथनस्य विरोधेकिञ्चद् अपि व­तु  न अशक्नोत्। मात्रंं तस्या: वचनास्य पालनं अकरोत्। पत्नी यदि दिनं रात्रिम् कथयति तर्हि पुत्रमपि रात्रिम् कथयति। यदि पत्नी धेनुं वृषभ्ं कथयति तार्हि पुत्रमपि वृषभ्मेव कथयति। यदा नियन्त्रणकक्षाधिकारिण: चमेलीदेवीं तस्या: पत्रसङ्केतम् अप्रक्ष्यन् तदा सा स्पष्टसङ्केतं न दत्तवती। तस्या: अन्ते किञ्चत् कम्पन: भ्वति स्म्तु  किं वदेत् यत् तस्या: पुत्रम् अत्र ता: संज्ञाने त्य­वान्। इदानीं स: शत् प्रतिशतं पत्नी भ्­म् अभवत् अस्तिु अधुना तान् स्वमातु: चिन्ता नास्तिु स: ईश्वरात् न विभ्ेति। चिन्तनकरणे ता: स्वबाल्यावस्थाया: स्मरणम् अभवत् । कदा कथञ्च तस्या: विवाह: जात: कदा सा विधवा विधवा अभवत् ॑किमर्थं सा स्वपितागृहस्य जनानां पुनविर्वाहस्य प्रस्तावं न स्वीकृतवती ॑कथञ्व सा स्वपुत्रं अन्धजनस्य अवलम्बम् अवगच्छति स्म ॑तस्या: मस्तिष्कं दिग्भ्रमितम् अभवत्। एक अधिकारिजन: ता: अक एक अधिकारिजन: ता: अकथयत् यत् वैधानिक रुपेण पुत्रं पुत्री च स्वमातु: पितु: च पालनॅपोषणार्थ वाह्यमस्ति तान् च आजीवन भ्ोजनं धनञ्च दानीयमस्ति। किञ्चित् क्षणं यावत् चिन्तनं पश्चात् सा प्रत्युत्तरं दत्तवती घग्रामं विलायतपुरंतु  पोस्टॅथाना इति होशियारपुरम् जिला डूबनपुरम्। प्रशासनेन इदं निश्चितं कृतमासीत् यत् होशियारपुर पुलिस स्टेशन इति अनेन दूरभ्ाषाद्वारेण सम्पर्कं कृत्वा तस्या पुत्रेण सह  वार्तालापं करणीयम्। २४होरा पश्चात् पुत्र: दूरभ्ाषे कम्पनेन नियन्त्रणकक्षंअवगतं कृतवान्घमहोदय ्मम गृहत: न कोऽपि गङ्गा स्नानर्थं हरिद्वारं गतवान्घ।
घतव माता कुत्रास्ति ॑ घ अधिकारिजन: पुन: अपृच्छत्।
घसा तु वर्षत्रयस्यपूर्वमेव स्वर्गगता अस्ति।घ
घकिं त्वम् चमेलीदेवीं जानासिघ ॑
घनहि महोदय् अहं किञ्चित् चमेलीं न प्रतजानामि।घ
घतव मातु: किं नाम आसीत् ॑ घ
घमहोदय् मम माता निरक्षरा आसीत्। घ
घनिरक्षर जनानामपि नाम भ्वति।घ
    घमहोदयु मह्यं कदापि आवश्यकता न आसीत्यत् स्वमातरं नाम अपृच्छम्। तस्या: नाम मातदातासूचीपत्ने राशनकार्डपत्ने च न आसीत्। सा कदापि किञ्चित् धनं कोशागारेु डाकगृहे वा न निक्षिप्तवती यस्यां तस्या: नाम भ्वतु एव। तस्या: नाम न कोऽिप चलॅअचल सम्पत्ति: आसीत् यदा सा स्वर्गगता तदा तस्या: नाम्न: ज्ञानस्य किम् आवश्यकता ॑घ उत: तस्या: पुत्र: निश्वासेन तथैव प्रत्युत्तरं ददाति स्म् यथा कश्चित् अभ्ियुक्त: पुलिस कारागृहे प्रश्न पृच्छते सति  तथैव स्मरणीकृतं प्रत्युत्तरं ददाति।
    तदैव तीव्रगत्या वायुप्रवाहमभ्वत्। रज: मिश्रित वायु प्रदूषणेन सर्वेषां नेत्नाणि पीडायमानं कुर्वन्ति स्म्। परन्तु तस्य सत्माता चमेलीदेवी सर्वं ध्यानेन श्रुतवती आसीत्। तस्या: अन्ते ज्वालामुखे: लावा प्रस्फुटितम् आसीत्। क्षण यावत् पश्चात् मातु: नेत्रत: निर्गंच्छती अश्रुधारा गङ्गाया: वेगवती धारां पराजितं करोति स्म। चमेली देव्या: हृदयं तीव्रेन कम्पनं करोति स्म्। सा किञ्चित स्मरणं करोति स्म् किं शाहीस्नान दिवसे तस्या: पुत्र: ता: पुलक्षेत्रत: नद्यां प्रवाहमानस्य प्रयासं करोति स्म्। ता: पृष्टत: स्वशरीरे प्रकमपनम् अनुभ्वमासीत् तस्मिन् किञ्चित् काण्डंमासीत् किम्॑किं सम्मर्द कारणात् तस्या: पुत्रस्य मन्तव्यं पूर्णम् नाभ्वत्॑तर्हि किं मम पुत्र: वधू च मम जलश्राद्धस्य योजना निर्माणं सम्पूर्ण कृतवन्तौ किम्॑
    पुलिस अधिकारीजन: चमेलीदेवीं प्रति अकथयत्  माँ्–वती चिन्तां मा करोतु। वरिष्ठ नागरिकजनानांअभ्िभ्ावकजनानां संरक्षण कानूनस्य अन्तर्गते तस्य  विरुद्धे  न्यायकार्यं कृत्वा भ्वतायकार्यं कृत्वा भ्वतीं      भ्वत्या: अधिकारम्  अधिकारम् अहं प्रदास्यमि अयं जन: भ्वतीं एतेन प्रकारेण मरणाय न त्य­तु ं न शक्नोति।घ
घन पुत्र् स: कुपुत्रं भ्वितत्रं भ्वितुं शक्नोति तु  परन्तु अहं कुमाता भ्वितुं न शक्नोमि। अनृतं कुचक्रं रचयित्वा तस्य मस्तिष्कं परिवर्तितम् आसीत् वहूद्वारेण। यदि अहम् एतावत् मन्दभ्ागिनी आसम् तु  तर्हि स: मम पितु: गृहे प्रेषितुं शक्नोति स्म। मोक्षस्य नाम्नि स: अत्र एकाकी मरणं मम विवशं न अकरिष्यत् तर्हि अत्युत्तम् अभ्विष्यत् तु  परन्तु पुत्र: वधू उभ्यो: कुमति: सकलकूपे भ्ंङ्गगोलकं मिश्रितवन्तौ। इदं भ्वितुं शक्नोति यत् कुम्भ्स्नाने त्यजनेन ग्रामस्य जना: इदं विश्वासं कर्तुं शक्नुन्वन्ति यत् मा विलुप्तम् अभ्विष्यत् यतोहि सम्मर्दें जना: पृथकीभूतं भ्वन्त्येव। अपरवार्ता इदमस्ति यत् स: इदमअपि अचिन्तष्यत् अनेन मम श्राद्धं न भ्विष्यतिु अतएव ते धनव्ययात् विमु­: भ्विष्यन्तिइदं कथयित्वा सा क्रन्दनं करोति स्म तस्य सम्बन्धिजना: एव सर्वाधिक ठगीजना: भ्वन्तेव।घ
    पुलिस प्रशासनस्य आरक्षीजना: आश्चर्य चकिता: आसन्। किञ्चित् अपरे विलुप्तवान् तीर्थयात्री अपि चमेली देव्या वारॅवारम् अनुरोधं कुर्वन्ति स्म् तु यत् सा स्वपुत्रस्य विरुद्धे वैधानिक कार्यं अकरिष्यत् परन्तु वृद्धा मा अधुनातन् उद्यतं न अभूत पुत्रॅवधू विरुद्धं वैधानिक कार्य करणाय। मेलाया:शताधिक मठानि एव लक्षाधिकं तीर्थयात्रिण: प्रत्यागमनं कृतवन्त: इदं आशया सह यत् तान् मोक्षम् अवश्यमेव मिलिष्यतिु परन्तु चमेलीदेवी इदानीम् अनुभ्वति स्म् यत् अस्मिन् जीवनात् परे मोक्षसदृशं कोऽपि वस्तु न भ्वति। मोक्षं मात्रम् एकं आकाशकुसुम अस्ति भ्रमं वा।यस्य नाम्नि संसारस्य लुण्ठनं भ्वति अकस्मात् सम्मर्दात् कश्चित् जना: अकथयत् घमोक्षप्राप्तिं नाभ्वत् परन्तु आत्मज्ञानम् अमिलत् एव।घ
    तदैव वृद्धाश्रमस्य एक: स्वयंसेवक: ता वृद्धा: अवलम्बनार्थं आगतवान्। स: वृद्धा सादरचरणस्पर्शं कृतवान्। विनम्रतापूर्वकम् अकथयत् घमाता ् मम जन्मदायिनी माता स्वर्गगता। माम् एकमातु: प्रतिबिम्बस्य नितान्त आवश्यकतास्ति। माम् स्वीकरोतु। आवाम् अधुनातन् सुखी भ्विष्यावुयतोहि माम् मातुः न्यूनता च।घ सा तान् आशीर्वादं ददाति स्म्। कदा शब्दसह कदा नेत्रसह तु  सा अनुभ्वं करोति यत् एकवारं पुन: तस्या: पार्श्वे एक: पुत्न: अस्ति तु  अधुनातन् ता: स्व निवासायॅखादनस्य पीवनस्यादीनां चिन्ता नासीत्। एवं प्रतीयते ता: स्वशेष जीवनस्यापि चिन्ता नासीत् यतोहि तस्याम् पृथकॅपृथक विधिना जीवनस्य इच्छा वलवती अभवत्।