JAHNAVI SANSKRIT E-JOURNAL ISSN 0976-8645---श्रुत्युपनिषदां विमल-विचारसारेण अशेषभुवस्तले मुक्तिपथं प्रकाशयन्ती साक्षात्कृतधर्मणां सिद्धवाचां महर्षीणां चिन्तन-मननं निदधती मानवीयजीवनमूल्यानि समुदारचेतसा सर्वेभ्यः सस्नेहं प्रयच्छन्ती अनवद्याभिर्विविधकलाभिः समेषां मनोविनोदयन्तीधियञ्च पुष्णन्ती देवी वागीयं देशविदेशे च प्रीतिसम्मानभाजनं विद्यतेतरामिति नाविदितं विदुषाम्। इयमस्ति भारतीयसंस्कृतिसभ्यतयोरुत्सः, सदाचारविचाराणां शेवधिः विविधशास्त्राणां रत्नाकरः इति न प्रयत्नप्रतिपादनीयम्। प्रागैतिहासकालादारभ्य अधुनावधि विश्वविपश्चितां मानसकमलमध्यास्य वीणां निनादयन्ती ज्ञानालोकं प्रसारयन्ती प्रतिकूलवाताहतापि सुरगवीयं दिव्यज्ञानामृतं प्रदाय हर्षवर्षं निरन्तरं कुरुतेतराम्। “संस्कृतेश्चत्वारोऽधयाया” इति राष्ट्रभाषानिबद्धे बैदुष्यपूर्णे ग्रन्थे राष्ट्रकविर्दिनकरः भाषामेतामादाय स्वविचारं प्रकाशयन् आह- भारतस्य यत् किमपि मौलिकं चिन्तनं सत्यं शिवं सुन्दरं च तत्त्वमस्ति तत् सर्वं प्राक् संस्कृतभाषायामेवाभिव्यक्तिमगात्। तदनूदितमेव सर्वं तदितरभारतीयभाषासु दृष्टिपथमायाति। वस्तुतोऽत्रैव भारतीयतायाः परिचयः अन्वेष्टुं शक्यते। साम्प्रतं विज्ञानप्रभावात् समस्ते जगति कुटुम्बायमाने संवृत्ते अस्या महीयस्या गिरः प्रचारः प्रसारश्च सुकरो विद्यते। समस्तं जगदधुना अशान्तमिव क्षुब्धमिव हिंसाद्वेषदग्धमिव दृश्यते। विषमसमयेऽस्मिन् देवगिरोऽस्याः प्रीति-मैत्री-रस-प्रसादः समेषामपेक्षितो वर्तते। कदाचिदस्याः सुधामयोपदेशेन विश्वजनमानसं शान्तिमानन्दं च लभतामित्युद्दिश्य आन्तर्जालमाध्यमेन सर्वत्रास्याः प्रचाराय प्रसाराय च संस्कृतवाङ्मयसारगर्भा जाह्नवीव जनमानस्तापहारिणी जाह्नवी नाम मासिकी पत्रिका प्रकाश्यमाना अस्ति। तत्र प्रकाशनाय संस्कृते राष्ट्रभाषायाम् आंग्लभाषायां वा आलेखान् प्रेषयितुं श्रीमन्तो विद्वांसः सादरमामन्त्रिता भवन्ति। सारस्वतेऽस्मिन् यज्ञे संस्कृतानुरागिणः संस्कृतमर्मविदश्च विद्वांसः सहर्षं सहयोगं प्रदाय पुण्यभाजो यशोभाजश्च भविष्यन्ति इत्येवमाशास्ते। वसन्ताङकात् प्रकाश्यमानीतेयं जाह्नवी सुचिरं सर्वत्र प्रवहन्ती सहृदयजनमानसे शान्तिं सुखं सन्तोषञ्च प्रयच्छतात्। 

JAHNAVI SANSKRIT E-JOURNAL
 SARASVAT-NIKETANAM 
LAST UPDATE- 10/02/2018 09:41 AM
  • E-Mail:    jahnavisanskritjournal@gmail.com     Mob :   +91-9459456822      Sign in          Member Log in , Log in Account ,  
    Home     


    GO TO MAIN WEB-PAGE >>>             हिन्दी-संस्करण                    संस्कृतसंस्करणम्                      English version                    मैथिली-संस्करण            
  • JAHNAVI SANSKRIT E-JOURNAL : A UGC approved Journal with ISSN (0976-8645) and Impact Factor. INAUGRATION- प्रो हरेकृष्ण शतपथी, कुलपति, रा.सं. विद्यापीठ, तिरुपति , , डॉ. के. पी. उपाध्याय, कुलसचिव एवं परीक्षानियंता, काशीहिन्दूविश्वविद्यालय , , डॉ. रामजी, साहित्य अकादमी सम्मानित, प्राचार्यचर, सरिसवपाही, मधुबनी , , प्रो. दीनबन्धु चन्दौरा, अमरीका के अटलाण्टा नगर में प्रथित शिक्षाविद , , डा. बी.के महापात्र, श्री लालबहादुर राष्ट्रिय संस्कृत विद्यापीठ के कुलसचिव , , स्वामी निखिलात्मानन्दजी महाराज, रामकृष्ण मिशन सेवाश्रम, इलाहावाद के अध्यक्ष , , प्रो. श्रुतिधारी सिंह , प्रथित शिक्षाविद् एवं आचार्य, रामकृष्ण महाविद्यालय, मधुबनी , , प्रो. शंकरजी झा, पञ्जाब विश्वविद्यालय के संस्कृतविभागाध्यक्ष , , प्रो. राधावल्लभत्रिपाठी, कुलपति, राष्ट्रियसंस्कृतसंस्थान (मानितविश्वविद्यालय), नई दिल्ली , , प्रो. रामानुज देवनाथन्, कुलपति, जगद्गुरुरामानन्दाचार्य राजस्थान संस्कृत विश्वविद्यालय, जयपुर , , प्रो. ओम्प्रकाश पाण्डेय, संस्कृतविभागाध्यक्षचर, लखनऊ विश्वविद्यालय, लखनऊ , , परमपूज्य श्री श्री सुगुणेन्द्रतीर्थस्वामी, मठाधीश, पुत्तिगे मठ, उडुपि, कर्णाटक , , Shri Indu Shekhar Jha, Rtd. SP, Bhagalpur , , Smt. K P Prasanna, Principal, GSC, Tripinithura, Kerala , , आचार्य अभिराजराजेन्द्रमिश्र, कुलपतिचर, सम्पूर्णानन्द संस्कृत विश्वविद्यालय, वाराणसी , , स्वामीनीलकण्ठानन्द जी महारज, अध्यक्ष, रामकृष्णमठ,शिमला, हिमाचलप्रदेश , , प्रो.रमाकान्तपाण्डेय, निदेशक, मुक्त स्वाध्यायपीठम्, राष्ट्रियसंस्कृतसंस्थान (मानितविश्वविद्यालय), नई दिल्ली , , प्रो.डा. रामकृष्ण पिशिपाटि महोदय, काञ्चीपुरस्थ श्रीचन्द्रशेखरेन्द्रसरस्वती विश्वमहाविद्यालय, तमिलनाडू , , आचार्य ललित कुमार गौड, संस्कृत-प्राच्यविद्यासंस्थानस्य निदेशक , कुरुक्षेत्रविश्वविद्यालय हरियाणा , , श्रीप्रतापसिंहजी , पूर्वमन्री -UDH, राजस्थान सरकार, जयपुर)


    ABOUT THE JOURNAL : NAME, UGC NUMBER, IMPACT FACTOR, COPYRIGHT ETC.



    CLICK HERE FOR 32nd ISSUE अभिनवाङ्कनिमित्तम् अत्र नुद्यताम्





  • 1 सम्पादकीयम् विद्यावाचस्पतिः डा. सदानन्दझा मुख्यसम्पादकः

    शिवशिरसि वसन्ती संविदानन्दनीरा
    हृदय कलुषपुञ्जं प्रक्षिपन्ती विदूरे
    सघन तमसि दिव्यं ज्योतिरालोकयन्ती
    प्रसरतु भुवि भव्या जाह्नवी काऽपिधन्या॥

    अये विविधविद्याविद्योतितान्तःकरणा नानाविद्यार्थिवृन्दसमुपास्यमानचरणा-ज्ञानप्रभाध्वस्ताऽज्ञानाऽऽवरणनिर्मलमनसः पाण्डित्यपराजितसंस्कृतबद्धरतयः विद्वन्मणयः महाकवयः सुरसरस्वतीकमलानुरागिणः पाठकाश्च।
    विश्वस्य प्रथमान्तर्जालीयसंस्कृतत्रैमासिकजान्हव्याः द्वात्रिंशदङ्कमिमं तत्र भवतां श्रीमतां सुरभारतीसततसमुपासकानां पण्डितमार्तण्डानां करकमलयोः समुपस्थापयन् नितरां प्रमोदमनुभवामि। प्रारंभकालादेव प्रस्तुतपत्रिकायाः लोकार्पणकार्यक्रमः देशे-विदेशे च तत्रस्थितैः प्रख्यातविद्वद्भिः कृतः। एतत्परम्परायां मधबनीनगरे अपरसमाहर्ताश्रीदुर्गानन्दझामहोदयद्वारा विविधकार्यक्रमव्यस्तेनापि पत्रिकालोकार्पणकृते कृपानुमतिः प्रदत्तास्ति। एतदर्थं तान् प्रति श्रद्धया स्तवीमि। जान्हव्याः संकलनसम्पादनमुद्रणाधिभारः प्रारंभकालादेव विभिन्नराज्यस्थितानां कतिपयसारस्वतसाधकेषु न्यस्तः तेषां विशेषानुरोधादहं धुरिनियोजितः सोत्साहं सानन्दं तमङ्गीकृतवान्। यतोहि आशैशवादेवसंस्कृतप्रचारप्रसारकार्ये बद्धपरिकरोऽहम्। वस्तुतः राष्ट्रियान्ताराष्ट्रियानां शतशो ख्यातिलब्धविदुषां साहाय्येनेयं पत्रिका विश्वविद्यालयानुदायोगेन अन्ताराष्ट्रियमानकपत्रिकारूपेणोररीकृतेति मोमुद्यते मे मनः। प्रस्तुताङ्के यद्यपि विभिन्न प्रान्तेभ्यः कृतभूरिपरिश्रमाणां पण्डितानां शोधपूर्णाः नानाशास्त्रीयनिबन्धा सम्प्राप्ताः परमोपादेयास्तथापि संस्कृतसाहित्ये चम्पूकाव्यानां परिचयः, उपमालङ्कारस्य सामान्यपरिचयः, कालिदासीयकाव्येषु वक्रोक्तिचिन्तनमित्यादयः विदुषामानन्ददायकाः वर्तन्ते। येषां सारस्वतयज्ञपुरुषाणां शास्त्रीयाः शोधपूर्णाऽऽलेखाः प्रकाशनाय सम्प्रेषिताः अतस्तेभ्यः हार्दिकी कृतज्ञतां प्रकटयति समस्तजाह्नवीपरिवारः। जानन्त्येव श्रीमन्तः संस्कृतपत्रिकासंचालनकार्यं तथैव कठिनं यथैव मणिमण्डितव्यालस्य परिष्करणम्। किन्तु कतिपयबद्धपरिकराणामाचार्यणामवलम्बमासाद्य पत्रिका शुक्लपक्षीयाकलेव वर्धते वर्द्धिष्यते चेति मे दृढ़ीयान् विश्वासः। यथा भगवतो पार्वतीजानेः महेश्वरस्य जटातः प्रवहन्ती भगवती जन्हुतनया जाह्नवी त्रेलोक्यं पुनाति मज्जतां मनोनिर्मलं प्रसादयति मुक्तिपथं तथैवेयं जान्हव्यपि पत्रिका सुरभारती समुपासकानां संस्कृतानुरागिणां च मनसि दिव्यसौरभप्रसादं निधत्तामिति वयं कामयामहे। आशासे अवश्यमेव शास्त्ररसिकाः गवेषकाः संस्कृतप्रचार-प्रसारबद्धपरिकराश्च लाभान्विताः भविष्यन्ति अन्ते सकलजाह्नवी परिवारः बद्धकराञ्जलिः समेषां प्राणिनां दीर्घायुष्ट्वलपुष्टिनैरुज्यप्राप्तिकामाय, सुभद्रासहितं साग्रजमनाथनाथं जगन्नाथं प्रार्थयते।

    श्रुतिध्वनिमनोहरा मधुरसा शुभा पावनी
    स्मृताप्यतनुतापहृत् समवगाहसौख्यप्रदा।
    निषेव्यपदपङ्कजा विवुधवृन्दमान्याऽमला
    समस्तजगतीतले प्रवहतादियं जाह्नवी

    विद्वच्चरणचञ्चरीकः
    झोपाख्यः सदानन्दः
    लखनौरम्, विहारः
    महाशिवरात्रिः  
    CLICK HERE FOR COVER PAGE PDF (Please use the ZOOM BUTTON to view properly. PDF निमित्तम् अत्र नुद्यताम्



  • 2 प्रकाशकीयम् डा. बिपिनकुमारझा प्रकाशकः सम्पादकश्च


    यस्याः प्रभावमतुलं भगवाननन्तो,
    ब्रह्माहरश्च नहि वक्तुमलं बलञ्च।
    सा चण्डिकाऽखिलजगत्परिपालनाय,
    नाशाय चाशुभभयस्य मतिं करोतु॥


    अत्र नास्ति काचिद्विचिकित्सा यत् ज्ञानं समाजविकासार्थं विविधाधिव्याधिनिवारणाय एकं महनीयं साधनमस्ति। तत्र यत्र इह विचित्रचित्रहेत्वाभासादिचाञ्चल्यावस्थापूर्णप्रपंचे मनुजपुत्राः ऐहिकभोगेषु संलिप्ताः सन्दृश्यन्ते, अस्य महत्वमितोऽपि वर्धितं साम्प्रतिके युगे। कालैः सह विकाससोपानानि वर्धितानि। नूतनं दृष्टिकोणमपि समापतत् । अत्र विचारणीयः भवति यत् विकासस्य स्वरूपं सर्वांगीणमस्ति न वा ? यथा- विषसम्पृक्तमधु अपि प्राणघातकं भवति न तु तदमृतम् । अतः रचनात्मकविकासः भवेत्। येन सर्वे आनन्दिताः भवेयुः। विकासार्थमावश्यकं यत् ये नियमाः सन्ति ते आचरणे भवेयुः। आचरणे यावत् न भवति तावत् समाजस्य समुन्नतिः नैव भवितुमर्हति। सन्दर्भेस्मिन् विभिन्न पत्र-पत्रिकादिमाध्यमेन प्रजानां विचारः प्रस्फ़ुटितो जायते। तदाधारीकृत्यैव नूतनदिशा-निर्देशः प्रचष्टे। पत्रिकेयमपि व्यावहारिकी शिक्षा यथा स्यात् तथा प्रयतमाना अस्ति। प्रयत्नः तावत् त्रिविधः-

    प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम्।
    एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिदर्शितम्।

    अस्यां श्रृङ्खलायामेव नूतनाङ्कोऽयं सम्प्रकाशितः। ईश्वरकृपया कार्यमिदं साफ़ल्यं संजायते इति मन्ये। सम्प्रति UGC द्वारा प्रकाशितप्रामाणिकशोधपत्रिकाया: सूची इत्यत्र 41039 क्रमे जाह्नवीपत्रिकाया: क्रम: वर्तते। तत्रापि Impact Factor अपि इयं पत्रिका प्राप्तवतीति एतदर्थमनारतं ये सहायकाः तेभ्यो हार्दान् धन्यवादान् प्रकटीकरोमि| सारस्वतकर्मण्येऽस्मिन् ये महामान्या: सुविज्ञाः पण्डिताः साहाय्येन सनाथीकृतवन्तः तेभ्यः महानुभावेभ्यः प्रणतिपूर्वकं प्रणामाञ्जलिमर्पयामि । अन्येभ्यस्सहायकेभ्यः वाग्व्यापारैः भूयोभूयः धन्यवादान् व्याहृत्य भगवन्तमुपास्यदेवं सम्प्रार्थ्य विस्तरात् विरमामि ।

    दुर्जनः सज्जनो भूयात् सज्जनः शान्तिमाप्नुयात्
    शान्तो मुच्येत बन्धेभ्यो मुक्तश्चान्यान् विमोचयेत्।

    भवदीयः

    बिपिनकुमारझा

    मातृभाषादिवसः
    बलाहरस्थ-वेदव्यासपरिसरः, हिमाचलप्रदेशः

    CLICK HERE FOR COVER PAGE PDF (Please use the ZOOM BUTTON to view properly. PDF निमित्तम् अत्र नुद्यताम्



    II.A साहित्यानुरागः

  • 1 Thoughts for Right to Equality in Vedic Tradition
    Dhananjay Vasudeo Dwivedi
    Assistant Professor, Department of Sanskrit, Ranchi College, Ranchi, Jharkhand.


    CLICK HERE FOR ABSTRACT शोधसारनिमित्तम् अत्र नुद्यताम्




  • 2 संस्कृतकाव्येषु वक्रोक्तिसौन्दर्यम्
    नीलमाधवः प्रधानः
    शोधछात्रः, राष्ट्रियसंस्कृतसंस्थानम्, गुरवायूरपरिसरः, केरलम्


    CLICK HERE FOR ABSTRACT शोधसारनिमित्तम् अत्र नुद्यताम्




  • 3 ज्योतिषे आजीविकाविचारः
    हरिनारायणधरद्विवेदी
    सहायकाचार्यः, राष्ट्रियसंस्कृतसंस्थानम् वेदव्यासपरिसरः (हि.प्र)


    CLICK HERE FOR ABSTRACT शोधसारनिमित्तम् अत्र नुद्यताम्




  • 4 ऋतूनां कुसुमाकरः
    रामसेवकझाः
    प्राध्यापकः,संस्कृत-विभागः, वाटसन+2विद्यालयः,मधुबनी।


    CLICK HERE FOR ABSTRACT शोधसारनिमित्तम् अत्र नुद्यताम्




  • 5 संस्‍कृतसाहित्‍ये मानवीयमूल्‍यानि
    श्रीकृष्णशर्मा
    शोधछात्रः, शिक्षाशास्त्रम्, राष्ट्रिय-संस्कृत- संस्थानम् , जयपुरपरिसरः|


    CLICK HERE FOR ABSTRACT शोधसारनिमित्तम् अत्र नुद्यताम्




  • 6 कालिकापुराण में ब्रह्मपुत्र की उत्पत्ति, ऐतिहासिकता का वर्णन
    विवेकशर्मा
    सहायकाचार्यः, संस्कृतविभागः हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयः, धर्मशाला, जिला कांगड़ा, हिमाचलप्रदेशः


    CLICK HERE FOR ABSTRACT शोधसारनिमित्तम् अत्र नुद्यताम्




  • 7 रससूत्र-व्याख्या का तुलनात्मक अध्ययन
    मीनाक्षी जोशी
    संस्कृत प्राध्यापिका, खरगोन, मध्यप्रदेश


    CLICK HERE FOR ABSTRACT शोधसारनिमित्तम् अत्र नुद्यताम्




  • 8 अध्यापन में नवीन प्रवृत्तियों की भूमिका ई अधिगम के सन्दर्भ में
    प्रेमसिंह सिकरवार
    सहायकाचार्य, श्री लाल बहादुर शात्री राष्ट्रिय संस्कृतविद्यापीठ, नई दिल्ली


    CLICK HERE FOR ABSTRACT शोधसारनिमित्तम् अत्र नुद्यताम्




  • 9 पाठ्यचर्यायां दार्शनिकविचारधारा:
    ऋषिराज:
    सहायकाचार्य:,शिक्षा-शास्त्रविभाग: राष्ट्रियसंस्कृतसंस्थानम्,(सम विश्वविद्यालय:), एकलव्यपरिसर:,राधानगरम्,अगरतला- त्रिपुरा पश्चिम्


    CLICK HERE FOR ABSTRACT शोधसारनिमित्तम् अत्र नुद्यताम्




  • 10 Purushasukta -The Hymn of Thermodynamics
    Mahesh
    Research Scholar #2780 Sector-3, Rohtak


    CLICK HERE FOR ABSTRACT शोधसारनिमित्तम् अत्र नुद्यताम्




  • 11 व्याकरणशास्त्राभिमतं कालस्वरूपम्
    मधुकेश्वरभट्टः
    सहायकाचार्यः, राष्ट्रियसंस्कृतसंस्थानम्, नवदेहली


    CLICK HERE FOR ABSTRACT शोधसारनिमित्तम् अत्र नुद्यताम्




  • 12 प्रयोगधर्मी एवं क्रान्तिकारी कवि –हर्षदेव माधव
    राधावल्लभ शर्मा
    सहायकाचार्य, साहित्य विभाग, वेदव्यास परिसर. रा.सं.सं., बलाहर, हिमाचलप्रदेश


    CLICK HERE FOR ABSTRACT शोधसारनिमित्तम् अत्र नुद्यताम्




  • 13 कालिदासीयकाव्येषु वक्रोक्तिचिन्तनम्
    अनुराधामल्लिक्
    शोधच्छात्रा, राष्ट्रियसंस्कृतसंस्थानम्, गुरुवायूरपरिसरः, केरलम्


    CLICK HERE FOR ABSTRACT शोधसारनिमित्तम् अत्र नुद्यताम्




  • 14 उपमालङ्कारस्य सामान्यपरिचयः
    अनुपमामल्लिक्
    शोधच्छात्रा, श्रीसदाशिवपरिसरः, राष्ट्रियसंस्कृतसंस्थानम्, पुरी परिसरः


    CLICK HERE FOR ABSTRACT शोधसारनिमित्तम् अत्र नुद्यताम्




  • 15 आचार्यमम्मट मतानुसार ध्वनिनिरूपण।
    स्वीटी
    शोधच्छात्रा, वेदव्यास परिसर, हिमाचल प्रदेश।


    CLICK HERE FOR ABSTRACT शोधसारनिमित्तम् अत्र नुद्यताम्




  • 16 हिमाचलीयोपभाषाया: उत्पत्ति:
    योगेश-अत्रिः
    संस्कृत प्राध्यापक, शेरला,पत्रालयः–जाबली,कसौली, सोलन,हिमाचलप्रदेशः


    CLICK HERE FOR ABSTRACT शोधसारनिमित्तम् अत्र नुद्यताम्




  • 17 देशभाषिकशब्देषु विकृतयः
    गायत्रीशर्मा
    शोधच्छात्रा, राष्ट्रियसंस्कृतसंस्थानम्, वेदव्यासपरिसरः बलाहरः, हिमाचलप्रदेशः।


    CLICK HERE FOR ABSTRACT शोधसारनिमित्तम् अत्र नुद्यताम्




  • 18 संक्रान्तिविचार
    आशुतोष कुमार झा
    संस्कृत प्राध्यापक, आ. सं. महाविद्यालय, रमौली, दरभंगा, बिहार।


    CLICK HERE FOR ABSTRACT शोधसारनिमित्तम् अत्र नुद्यताम्




  • 19 गोमेधयज्ञस्य महत्वम्
    ब्रजेशकुमारझाः
    शोधच्छात्र, श्री लाल बहादुर शात्री राष्ट्रिय संस्कृतविद्यापीठ, नई दिल्ली


    CLICK HERE FOR ABSTRACT शोधसारनिमित्तम् अत्र नुद्यताम्




  • 20 वृत्ति-रीति-प्रवृत्तीनां स्वरूपं तद्गतभेदश्च ।
    रमेशचन्द्रनैलवालः
    शोधच्छात्रः, जवाहरलालनेहरूविश्व-विद्यालय, नई दिल्ली




  • 21 शिक्षण प्रक्रिया में योग शिक्षा की उपादेयता
    प्रदीप कुमार झा
    सहायकाचार्य, श्री लाल बहादुर शास्त्री राष्ट्रिय संस्कृतविद्यापीठ, नई दिल्ली


    CLICK HERE FOR ABSTRACT शोधसारनिमित्तम् अत्र नुद्यताम्






    ग्राहकताधारिणः (Subscribers)


  • Shri Sumit Saxena
    Rashtriya Sanskrit Sansthan Bhopal Campus,
    Subscription ID-  S-NIKETANAM/JSEJ/2526/VII/SUB-2016/01

  • Dr. Shyam Sundar Pandey, Librarian I/c., Assistant Librarian

    Rastriya Sanskrit Sansthan, Under MHRD, Govt. of India (Deemed University() Jaipur. Rajasthan-302018, website: www.rsksjaipur.ac.in
    Subscription ID-  S-NIKETANAM/JSEJ/2526/VII/SUB-2016/02

  • Anjan K
    Subscription ID-  S-NIKETANAM/JSEJ/2526/VII/SUB-2016/03

  • Dr.G S S Murthy
    Subscription ID-  S-NIKETANAM/JSEJ/2526/VII/SUB-2016/04

  • Mansukh Moliya
    Subscription ID-  S-NIKETANAM/JSEJ/2526/VII/SUB-2016/08

  • Shri Vasantkumar Bhatt
    ) Subscription ID-  S-NIKETANAM/JSEJ/2526/VII/SUB-2016/05

  • Arun Nishad
    लखनऊ विवि.में प्रो.रामसुमेर यादव संस्कृत विभागाध्यक्ष के निर्देशन में शोधरत
    Subscription ID-  S-NIKETANAM/JSEJ/2526/VII/SUB-2016/06

  • Mrs. Malti AUCKLE
    Head Department of Sanskrit, Senior Lecturer in Sanskrit, School of Indological Studies, Mahatma Gandhi Institute, Moka, Mauritius.
    Subscription ID-  S-NIKETANAM/JSEJ/2526/VII/SUB-2016/07

  • Uday Shankar Khatua
    Subscription ID-  S-NIKETANAM/JSEJ/2526/VII/SUB-2016/09




  • SEND YOUR PAPER







    Passing through the transition time phase our India needs that the vacuum between our traditional root value, heritage and modern young generation must be covered. Sarsvat-Niketanam (Home of Sanskrit and Sanskriti lovers) is oriented to connect our new generation with this divine language (Sanskrit) which is the base of our root, identity & originality. To change public negative mindset towards of Sanskrit and to provide platform to creative thought and analysis related with Sanskrit on internet are our main priorities. For successful journey this mission expects a support of Sanskrit and Sanskriti lovers like you. As a Sanskrit lover it is always tried to present resource from different ways. I started my mission with by creating general awareness regarding Sanskrit in Allahabad while I was involved with 'Abhivyakti program'. Onwards it I was involved to create such place during my study in JNU, after coming IIT Bombay, I started my mission globally and connected myself with online activities. I could get the help from a lot of Sanskrit lovers.


    The Web The Web Page of Dr. Bipin Jha
    Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural

    [This web site is sponsored, designed, maintained & developed by: Bipin Kumar Jha. All right reserved- Bipin Kumar Jha & Varsha Jha.]
    TOP<<<<<<<<<<<<<<<<<<<<<< >>>>>>>>>>>>>>सम्पर्क करें


    This web site is sponsored, designed, maintained & developed by: Bipin Kumar Jha. All right reserved- Bipin Kumar Jha & Varsha Jha.