संस्कृत विद्युतपत्रिका
|
भ |
व |
तां |
हा |
र्दं |
स्वा |
ग |
त |
म् |
प्रकाशकीयम् योजकस्तत्र दुर्लभः॥ बिपिन झा विदाङ्कुर्वन्त्वेतद्विद्वांसो यत् असारे इहसंसारे
व्याप्ताऽस्ति ऊर्जानन्ता। कस्यचिदपि कार्यस्य सम्पादनार्थं योग्यपुरुषाणां
अभावो नास्ति तथापि अधिकांशकार्याणि जटिलानि इव प्रतीयते। कथम्? एषः विचारणीय
प्रश्नः। अस्माकं परम्परा निगदति यत्- अमन्त्रमक्षरं नास्ति। नास्तिमूलमनौषधम्। अयोग्यः पुरुषो नास्ति। योजकस्तत्र दुर्लभः॥ अभिप्रायः एषः यत् यदि समस्या अस्ति पुरतस्तु समाधानमपि
तत्रैव निहितम् इति। अपि च एकं योजकं एकं समन्वयकं एकं नेतृत्वं विना अखिला
ऊर्जा वर्तन्ते विकीर्णा इव। समस्ता उपलब्धिः निरर्थका इव भाति। समस्या अस्माकं वैयक्तिकजीवनस्य भवेत् अथवा आराष्ट्रस्य,
सर्वत्र एकस्य प्रकाशस्यानुपलब्धे अनुभवः कर्तुं शक्यते। निस्सन्देहरूपे योजकः
एव स निर्णायकबिन्दुरूपः यतः सम्पूर्णं समूहं योजयितुं शक्तिः प्रवाहिता भवति।
अनेनैव सम्यक् उत्तरदायित्त्वस्य भावनायाः संचारः भवति तथा संयुक्तः प्रयासः
कार्यरूपे परिणतिं प्राप्नोति। एवम्प्रकारेण वयं एव समस्यारूपाः वयं एव समाधानरूपाश्च।
आवश्यकता तु एतस्य अस्ति यत् वयं स्वकीयं दायित्त्वं स्वीकृत्य क्षितिजपारे
प्रतीक्षारतां स्वर्णिमां नियतिं प्राप्तुं समुद्यताः भवेम। स्वकीयभूमिकायां सारस्वतनिकेतनम् इत्यस्यांगभूता जाह्नवी
संस्कृतविद्युत्पत्रिका ग्रीष्मस्य शुष्कवातावरणात् निष्क्रम्य वर्षायाः सुरम्ये
आह्लादकारिवातावरणे प्रवेशं कृत्वा शुष्कशोधविषयातिक्रम्य वर्षा इव
मनोहारिकथागीतादि-सर्जनात्मक-सृजनसुधामंगी कुर्वन्ती अस्ति इत्यलम्। सुरसरस्वतीसमुपासकः बिपिन कुमार झा प्रकाशकः ------------------------------------------------------------------------------------------------ |
|