संस्कृत विद्युतपत्रिका
|
भ |
व |
तां |
हा |
र्दं |
स्वा |
ग |
त |
म् |
परिभाषेन्दुशेखरव्याख्या त्रिपथगा
ए॥रङ्गराज: शोधच्छात्र:।
संस्कृतवि-ाग: पाण्डिच्चेरी
विश्वविद्यालय: काणादं पाणिनीयं च
सर्वशास्त्रोपकारकम् इति हि लोकोक्लि:।
व्याकरणशास्त्रं सर्वशास्त्राध्ययने उपकरोतीत्यत्र न कापि संशीति:। सत्सु बहुषु
व्याकरणशास्त्रेषु पाणिनिव्याकरणस्यैव विश्वप्रसिद्धि: वर्तते। वैदिकॅलौकिकेति
उ-यशब्दप्रतिपादनात्। शास्त्रमिदं पाणिनिॅकात्यायनॅपतञ्जलीति त्रिमुनिना कृतम्।
अत्र व्याकरणशास्त्रे त्रिमुनिहृदयप्रदर्शकेषु ग्रन्थेषु परि-ाषेन्दुशेखर: ग्रन्थ: शिरोन्नतां -जते। ग्रन्थस्यास्य
रचयितार: श्रीनागेश-ट्टा:। प्राय: एते अष्टादशकालिका: इति मन्यामहे। एतेषां
तातपादा: श्रीशिव-ट्टा-िधा:। माता सतीदेव्य-िधा। एतेषां ग्रन्था: १ -ाष्यप्रदीपस्य उद्योताख्यं महत्तमं
व्याख्यानम्। २ बृहच्छब्देन्दुशेखर: ३ लघुशब्देन्दुशेखर: ४ बृहन्मञ्जूषा ५ लघुमञ्जूषा ६ परमलघुमञ्जूषा ७ योगसूत्रवृत्ति: ८ वेदान्तसूत्रवृत्ति: ९ रसगङ्गाधरमर्मप्रकाश: १० वाल्मीकीय रामायणटीका इत्यादया: केचन शब्दरत्नमिति
ग्रन्थमपि एते व्यरचन्निति कथयन्ति। एतादृशानां वैयाकरणमूर्धन्यानां स्वतन्त्र:
ग्रन्थ: -वति परि-ाषेन्दुशेखर: इति। अस्य
परि-ाषेन्दुशेखरग्रन्थस्य व्याख्यानानि १ गदा २ -ैरवी ३ त्रिपथगा ४ दोषोद्धरणा ५ विष्णु -ट्टी ६ चन्द्रिका ७ नागेशाशयनिर्णय: ८ नागेशगूढार्थदीपिका इत्यादया: एतेषु व्याख्यानेषु
अति प्रौढाया: त्रिपथगाया: रचयितार: परमपूज्यानां श्रीमद्धीरेन्द्र तीर्थानाम्
अन्तेवासिन: विद्वत्तल्लजा: श्री सतारा राघवेन्द्राचार्या:। श्री सतारा
राघवेन्द्राचार्याणां परिचय: एतेषां पितरौ श्री
वेङ्कटाचार्या: श्रीमती सावित्री बायी इति। एतेषां जननकाल: क्रि॥ शक॥ १७९२ गजेन्द्रगड्कर् नामाख्यदुर्गे एतेषां जन्म
अ-ूत्। दुर्गोऽयं कर्नाटकप्रदेशे धार्वाड्प्रान्ते वर्तते।
परि-ाषेन्दुशेखरग्रन्थरचयितॄणां श्रीनागेश-ट्टानां प्रियशिष्याणां श्रीनीलकण्ठ
शास्त्रिणांं सविधे श्री सतारा राघवेन्द्राचार्या:
विशिष्यव्याकरणशास्त्राध्ययनम् अकुर्वन्। तत: व्याकरणशास्त्रे सुमहत् ज्ञानं सम्पादितम्। एतेषां व्याकरणशास्त्रस्थनैपुण्यं दृष्ट्वा
महाराष्टरप्रदेशस्थराज्ञा महाराष्टरप्रदेशराजधान्यां सतारेति नगर्यां गृहमेकं
दत्तम्। तत्रैव स्थित्वा व्याकरणशास्त्रपठनपाठनादिकं सुबहुकालं कृतमेतै:। अत:
श्री सतारा राघवेन्द्राचार्या: इति प्रसिद्धि: जाता। एतै: आरचिता:
ग्रन्था: १ कौस्तु-व्याख्या प्र-ा २ शब्दरत्न व्याख्या प्र-ा ३ गीता व्याख्या ४ लघुशब्देन्दुशेखरव्याख्या विषमी इत्यादया: श्रीनागेश-राघवेन्द्राचर्ययो:
बहुत्र मत-ेदं दृश्यते। त्रिपथगायां परे तु इत्यारभ्य स्वस्यमतमनुवदति। इदं
चिन्त्यम् इत्यनेन अरुचिं प्रदर्श्य स्वसिद्धान्तं प्रकटयति।
शब्देन्दुशेखरो−क्लविषयान् च तत्र तत्र प्रामाण्यत्वेन प्रदर्शयति। अपि च इदं
विचार्यते इत्युक्त्वा स्वतन्त्रतया च व्याख्यानं कुर्वति। इत्याहु:। प्राहु:
इत्यादिना च स्वारस्यम् । अस्वारस्यं च प्रकटीकृत्य स्वमतमुपस्थापयति । तत्र तत्र
-ाष्यकारस्य गूढाशयान् च प्रतिपादयन्ति। तत्रापि
श्रीनागेशखण्डितपक्षस्य च समर्थनं कुर्वति। अपि च इयं व्याख्या दुर्गा
इत्यादिवत् मूलस्य सम्पूर्णं व्याख्यानं
न -वति। किन्तु
टिप्पणीवत् -वति। यत्र
अपेक्षितं तत्र व्याख्यायति। अपि च गूढार्थविचारा: सुबहुदृश्यन्ते। त्रिपथागाया:
वैशिष्ठ्यम् व्याख्यायां
प्रसिद्धानि लक्ष्यानि स्वीकृत्यैव विचारमार-ते यथा रामाणाम् । तौ । इत्यादीनि।
एतेन विचारे अनायासेन गूढार्था: अवगम्यन्ते। क्वचित् अप्रसिद्ध लक्ष्यमपि
वृक्षस्य इ: वृक्षे: तस्य छत्रे वृक्षेछत्रम् इति। अपि च अस्या: महत्तमं
वैशिष्ट्यमपि विद्यते यत् वैयाकरणार्णवेन श्रीमता नागेशेन परिॅ -ाषेन्दुशेखरे अव्याक्ल−ानां
काश्चनपरि-ाषानां क्रोडीकरणं व्याख्यानञ्च कृतं वर्तते। एते न्याया:
प्राचीनग्रन्थे । व्यवहारे च दृश्यन्ते। व्याख्यानेऽस्मिन्
नागेशसिद्धान्ते प्राचीनोदोषाणां
वारणं कृत्वा तत्पक्षे एव दोषान् उद्भाव्य नागेशों समर्थयति। अपि च विचारमध्ये तत्र तत्र -ाष्यप्रमाण्यं
प्रदर्श्य। -ाष्यकारस्य निगूढाशये सुबहुविचार: कृत: वर्तते। अपि च नागेशेन इदं
पूर्वपक्षी -ाष्यमिति यत्र
उच्यते तत्र इदं सिद्धान्त-ाष्यमित्यु्या
नूतन-ावान् प्रकटीकरोति। सर्वत्र इति न
क्वचिदेव। नागेशेन खण्डित: कैयटपक्ष:
प्रायश: व्याख्यानेऽस्मिन् उद्धृत:।
परि-ाषेन्दुशेखरे स्थितानां मूलपाठ-ेदानां सिद्धान्ते इदमित्थमिति
द्रढयति युि-ि:। नागेशेन
क्लेशेन साधिता: पक्षा: -ाष्यसाहाय्येन अनायासेन साधिता: त्रिपथगाकारेण।
स्थालीपुलाकन्यायेन एक: पक्ष:
उपस्थाप्यते। यस्मिन् विधिस्तदादावल्ग्रहणे
्यपरि०३३फ इति परि-ाषाया: व्याख्यानवेलायाम् एवमुम् अस्या:
परि-ाषाया: प्रवृत्तौ निमित्तम् अर्थत: सप्तम्यन्तत्वा-ावेऽपि स्वरूपत: सति
सप्तम्यामपि इयं प्रवर्तते। अत एव नेड् वशि कृति इत्यत्र वशि इति स्वरूपत: सप्तमी। अर्थस्तु
षष्ठी। तथा हि वशादे: कृत: इड् न स्यादिति सूत्रार्थ:। तथापि तत्रैतस्या:
प्रवृत्त्या वशादे: इत्यर्थाे लभ्यते। यत्र विशेष्यविशेषणयो: उ-यो:
सप्तम्यन्तत्वं वर्तते तत्रैवेयं प्रवर्तते। अत्र विषये प्रमाणं -वति
आर्धधातुकस्येड् वलादे: इति सूत्रस्थमादिग्रहणम्।
यदि एवमर्थ: न स्यात्। तर्हि आर्धधातुकस्य इत्यस्य वलि विशेषणे कृतेऽपि अनया
परि-ाषया तदादिविधौ वलादे: इत्यर्थला-ात् तदादिग्रहणं व्यर्थं स्यात्। अत:
विशेष्यविशेषणयो: सप्तम्यन्तत्वे एवेयं प्रवर्तते इत्यङ्गीकरणीयम्। तेन ड:सि
धुट् इत्यत्र सि इति विशेषणस्य
सप्तम्यन्तत्वेऽपि पदस्य इत्यनुवृत्तविशेष्यस्य
षष्ठ्यन्तत्वात् परि-ाषेयं न प्रवर्तते। अत एव सादे:परस्येति अनर्थ: न
-वति।
तथा चेत् तीषसहलु-रुषरिष: इत्यत्र दोष: स्यात्। तथा हि अस्यार्थ:
इच्छत्यादे: परस्य तादेरार्धधातुकस्य इड् वा स्यात्। अत्र ति इति विशेषणम्।
आर्धधातुकस्येति विशेष्यम्। अत्र उ-यो:
सप्तम्यन्तत्वा-ावात् अत्रापि
अस्या: परि-ाषाया: प्रवृत्ति: न
स्यात्। तादे: इति कथमयमर्थ: लब्ध:। एवं सेऽसिचि कृतचृतछृदतृदनृत: इत्यत्रापि दोष: स्यात्। तथा हि अस्यार्थ: एभ्य: परस्य
सिज्-िन्नस्य सादेरार्धधातुकस्य इड्वा
स्यात् इति। एवमत्रापि सादे: इत्यर्थ: कथमिति आक्षेपे अन्यत्र शब्देन्दुशेखरे
निरूपितमिति उं नागेशेन। तत्र हि
तीषसहलु-रुषरिष: सूत्रेऽस्मिन् आर्धधातुकस्येड् वलादे: इति अनुवर्तते। सूत्रस्थं
ति इति पदं न अनुवृत्तस्य आर्धधातुकस्य इत्यस्य विशेषणम् अपि तु वलादेरित्यत्र
वल् इत्यस्य। एवं सेऽसिचि कृतचृतछृदतृदनृत: सूत्रेऽस्मिन् आर्धधातुकस्येड्
वलादे: इति अनुवर्तते। सूत्रस्थं से इति पदं न अनुवृत्तस्य आर्धधातुकस्य इत्यस्य
विशेषणम् अपि तु वलादेरित्यत्र वल् इत्यस्य। तथा च एवमर्थ: सम्पन्न:
तीषसहलु-रुषरिष: इत्यस्य तकाररूपो यो वल्
तदादे: आर्धधातुकस्य इड् वा स्यात्। एवं सेऽसिचि कृतचृतछृदतृदनृत:
इत्यस्य सकाररूपो यो वल् तदादे:
आर्धधातुकस्य इड् वा स्यात्। एवं च तदादे: इत्याद्यर्थ: नैतत्परि-ाषालब्ध:। अपि
तु आदिग्रहणम् अनुवर्तते एव। तकारस्य
वल् । एवं सकारस्य वल् इत्यत्र विशेषणत्वे पूर्वोार्थला-: इति॥ नागेशग्रन्थसमर्थनम् अपि च यस्मिन्
विधिस्तदादावल्ग्रहणे ्यपरि०३३फ इति परि-ाषाया: व्याख्यानवेलायां
परि-ाषेन्दुशेखरे वाचनिक्येषा इत्यु−म्। अर्थात् पूर्वाचार्यै: वचनरूपेण पठितेति। अत्र विषये
कैश्चित् न ल्यपि इति सूत्रेण ज्ञापितेयमिति उम्। तथा हि न ल्यपि इति सूत्रम्। अस्य अयमर्थ: ।
ल्यपि परे घुमास्थादे: ईत्वं न -वतीति। प्रधाय इत्यादीनि उदाहरणानि। प्रधाय
इत्यादिषु स्थलेषु घुमास्थागापाजहातिसां हलि
इति सूत्रेण ईत्वं प्राप्नोति। सूत्रे अस्मिन् आर्धधातुके इत्यनुवृत्तम्। आतो लोप इटि च इत्यत: आत इति ईद्यति इत्यत: ईदिति अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो
झलि क्ङिति इत्यत: क्ङितीति च
अनुवर्तते। अनुवृत्तमार्धधातुके इति पदं सूत्रस्थस्य हलि इति पदस्य विशेष्यम्-वति।
तत: यस्मिन् विधिस्तदादावल्ग्रहणे इति परि-ाषया तदादिविधौ सूत्रार्थ: एवमस्ति एषामात: ईत्स्याद् हलादौ
क्ङित्यार्धधातुके इति। यदीयं परि-ाषा न स्यात्
पूर्वोविशेषणविशेष्य-ावस्थले
येन विधिस्तदन्तस्य इत्यनेन तदन्तविधौ
हलन्तक्ङित्यार्धधातुके परे इत्यर्थे सति प्रधाय इत्यादिषु स्थलेषु विद्यमानस्य
ल्यप: हलन्तत्वा-ावात् घुमा स्थागापा॥॥॥॥इति ईत्वे अप्राप्ते तद्वारणाय
कृतं न ल्यपि इति सूत्रं व्यर्थं सत्
इमां परि-ाषां ज्ञापयति। सत्यां परि-ाषायाम् ईत्वे प्राप्ते तद्वारणार्थम् एतत्
सार्थकं -वतीति। तन्नेति खण्डयित्वा
मूलो−ार्थस्य समर्थनं कुर्वन्ति त्रिपथगाकारा:। प्रदायच्छत्रमिति प्रयोग:। अत्र
प्रदाय छत्रम् इत्यत्र ह्रस्वस्य
तुगागम: स्यात् संहितायाम् इत्यर्थकेन छे च
इत्यनेन सूत्रेण तुगागमे कित्वात् ल्यप: अवयवत्वेन -वति। तदा
हलन्तत्वमागतमिति अत्र ईत्ववारणाय तत्सूत्रमावश्यकत्वात् वैयर्थ्यं न सम्-वतीति।
इत्यत: मूलोविषय: एव साधु:। नागेशग्रन्थखण्डनम् अत्र उच्यते
त्रिपथगाकारेण आर्धधातुकस्य इड्वलादे: इत्यत्र आदिग्रहणा-ावे वलि परे
आर्धधातुकस्य इड् स्यात् इत्यर्थापत्ति:। कुत: इति चेत् विजातीयवि-क्त्युच्चारणे
वैयधिकरण्येन अन्वयस्य औत्सर्गिकत्वात् तथा स्यादिति दोषापत्ति: स्यादेव।
तदर्थं
-गवत्पाणिनिकृतं वलादेरिति आदिग्रहणं चरितार्थमेव। एवं च वैय्यर्थ्यं
नास्ति। अत एव पूर्वोार्थ:
न -वतीति। अपि च तीषसहलु-रुषरिष: इत्यत्र
रुषरिष: इति पञ्चमी। तीति सप्तमी। अत्र उ-यनिर्देशे पञ्चमी निर्देशो
बलीयान् परत्वात् इति न्यायेन तीति सप्तम्या: षष्ठ्यर्थनिर्णयेन रावणं तृणाय
मेने श्रीराम: इत्यादाविव सामानाधिकरण्येनान्वय:। अस्य अयमर्थ: तृणाय इति
चतुर्थ्या: तृणमिति द्वितीयां परिकल्प्य तृणं मेने इति यथा अवबुद्ध्यते
तद्वदिति। एवं च ती इत्यस्य वलि विशेषणत्वं तु अयुमिति स्पष्टमेव। एवं सेऽसिचि कृतचृतछृदतृदनृत:
इत्यत्रापि एवमेव। ड: सि धुट् इत्यादौ
तु सीत्यस्य पदस्य इत्यनेन सामानाधिकरण्येनान्वये त्वदुरीत्या प्रकृतपरि-ाषया तदादिविध्य-ावेऽपि विशेषणविशेष्य-ाव: वर्तते इति हेतो: येन
विधिस्तदन्तस्य इत्यनेन तदन्तविध्यापत्ति:। अत: अत्र स्थले -ाष्योमार्ग: एव यु:।
तथा हि न लोप: प्रातिपदिकान्तस्य
सूत्रे पदस्य इत्यस्य अन्वयविषये औत्सर्गिकतया एक: नियम: कल्पित:।
प्रायश: पदस्य इत्यस्य वैयधिकरण्येन अन्वय: स्वीकार्य: इति। तत एव
तदन्तविधिस्वीकारेण दोषा-ाव:। अर्थात् अयं तदादिविधि: तदन्तविधे: अपवाद-ूत:। अत:
उत्सर्गापवादयो: समानदेश: इति
न्यायानुसारेण उत्सर्ग: तदन्तविधि: विशेषणविशेष्ययो: यत्र सामानाधिकरण्यस्थले
यथा प्रवर्तते । तथा अयमपवाद: तदादिविधिरपि
विशेषणविशेष्ययो: सामानाधिकरण्यस्थले
एव प्रवर्तते। प्रकृते ड: सिधुट्
इत्यत्र
विशेषणविशेष्य-ावसत्त्वेऽपि उ-यो:
सामानाधिकरण्या-ावात् अर्थात् समानवि-−िकत्वा-ावात् न दोष:। एवं च स्वरूपसती
सप्तमी एव एतत्परि-ाषालिङ्गम्। न तु स्वार्थविशिष्टा सप्तमी इत्युक्त्वा
विशेषणॅविशेष्योरु-योरपि सप्तम्यन्तत्वे एव अनया परि-ाषया तदादिविधि: -वति। न तु एकस्य सप्तम्यन्तत्वे।
अपरस्य षष्ठ्यन्तत्वे इत्यादिसोदाहरणं सप्रमाणं च प्रदर्शितम्। तत:
तीषसहलु-रुषरिष: इत्यत्र तादे: इति। सेऽसिचि कृतचृतछृदतृदनृत: इत्यत्र सादे: इति च कथम् अर्थ: लब्ध: ॑ इति
शङ्कायां तीषसह॥॥॥॥॥॥। सेऽसिचि॥॥॥॥॥॥ इत्यादौ यथा तादेरार्धधातुकस्य।
सादेरार्धधातुकस्य इत्याद्यर्थला-:। तथा शब्देन्दुशेखरे निरूपितम् इत्युं मूलग्रन्थे। न तु स: प्रकार: प्रदर्शित:। परन्तु अध्येतॄणां
तत्प्रकारज्ञानं विना आकाङ्क्षाया: शान्ति: न -वति। अत:
परि-ाषेन्दुशेखरव्याख्यात्रा राघवेन्द्रचार्येण तत्र निरूपितम् इति प्रतीकमादाय
तत्र हि एवमुम्।
वलादेरित्यनुवृत्तविशेषणं वल्पदार्थस्य तकारेण विशेषणात्। तकाररूपवलादेरित्यर्थ
इति शब्देन्दुशेखरोार्थ:
अत्र निरूपित:। अध्येतॄणाम्
आकाङ्क्षाया: शान्तिश्च कृता। एतदर्थमुपयुा: ग्रन्था: १॥ परि-ाषेन्दुशेखर: डा हर्षनाथ मिश्र:। राष्ट्रिय
संस्कृत संस्थानम् नई दिल्ली। १९८७। ्य-ूमिकाफ २॥ लघुशब्देन्दुशेखर: गोपालशास्त्रि नेने। चौखम्-ा
संस्कृतसंस्थानं।
वाराणसी। १९८७। ्य-ूमिकाफ ३॥ नारायणोपनिषत् श्री धीरेन्द्रतीर्थै:
राघवेन्द्राचार्यैैश्च। धार्वाड्नगर। जी॥ आर् ॥ सावनूर् पेन्शनर्। १८५५। ्य-ूमिकाफ ४॥
अष्टाध्यायी--ाष्य-प्रथमावृत्ति श्री
पं० ब्रह्मदत्तजी जिज्ञासु। रामलाल् कपूर् ट्रस्ट् । हरियाणा। २००८। ------------------------------------------------------------------------------------------------ |
|