संस्कृत विद्युतपत्रिका



 

 

ENGLISH

तां

हा

र्दं

स्वा

म्

 

   

     

   

 

परिभाषेन्दुशेखरव्याख्या त्रिपथगा

                                          ए॥रङ्गराज:

शोधच्छात्र:। संस्कृतवि-ाग:

पाण्डिच्चेरी विश्वविद्यालय:

काणादं पाणिनीयं च सर्वशास्त्रोपकारकम् इति हि लोकोक्लि­:। व्याकरणशास्त्रं सर्वशास्त्राध्ययने उपकरोतीत्यत्र न कापि संशीति:। सत्सु बहुषु व्याकरणशास्त्रेषु पाणिनिव्याकरणस्यैव विश्वप्रसिद्धि: वर्तते। वैदिकॅलौकिकेति उ-यशब्दप्रतिपादनात्। शास्त्रमिदं पाणिनिॅकात्यायनॅपतञ्जलीति त्रिमुनिना कृतम्। अत्र व्याकरणशास्त्रे त्रिमुनिहृदयप्रदर्शकेषु ग्रन्थेषु परि-ाषेन्दुशेखर:  ग्रन्थ: शिरोन्नतां -जते।

ग्रन्थस्यास्य रचयितार: श्रीनागेश-ट्टा:। प्राय: एते अष्टादशकालिका: इति मन्यामहे। एतेषां तातपादा: श्रीशिव-ट्टा-िधा:। माता सतीदेव्य-िधा।

एतेषां ग्रन्था:

     -ाष्यप्रदीपस्य उद्योताख्यं महत्तमं व्याख्यानम्।

     बृहच्छब्देन्दुशेखर:

     लघुशब्देन्दुशेखर:

     बृहन्मञ्जूषा

     लघुमञ्जूषा

     परमलघुमञ्जूषा

     योगसूत्रवृत्ति:

     वेदान्तसूत्रवृत्ति:

     रसगङ्गाधरमर्मप्रकाश:

१०    वाल्मीकीय रामायणटीका इत्यादया:

केचन शब्दरत्नमिति ग्रन्थमपि एते व्यरचन्निति कथयन्ति। एतादृशानां वैयाकरणमूर्धन्यानां स्वतन्त्र: ग्रन्थ: -वति परि-ाषेन्दुशेखर: इति।

अस्य परि-ाषेन्दुशेखरग्रन्थस्य व्याख्यानानि

     गदा

     -ैरवी

     त्रिपथगा

     दोषोद्धरणा

     विष्णु -ट्टी

     चन्द्रिका

     नागेशाशयनिर्णय:

     नागेशगूढार्थदीपिका इत्यादया:

एतेषु व्याख्यानेषु अति प्रौढाया: त्रिपथगाया: रचयितार: परमपूज्यानां श्रीमद्धीरेन्द्र तीर्थानाम् अन्तेवासिन: विद्वत्तल्लजा: श्री सतारा राघवेन्द्राचार्या:।

श्री सतारा राघवेन्द्राचार्याणां परिचय:

एतेषां पितरौ श्री वेङ्कटाचार्या: श्रीमती सावित्री बायी इति। एतेषां जननकाल: क्रि॥ शक॥ १७९२  गजेन्द्रगड्कर् नामाख्यदुर्गे एतेषां जन्म अ-ूत्। दुर्गोऽयं कर्नाटकप्रदेशे धार्वाड्प्रान्ते वर्तते। परि-ाषेन्दुशेखरग्रन्थरचयितॄणां श्रीनागेश-ट्टानां प्रियशिष्याणां श्रीनीलकण्ठ शास्त्रिणांं सविधे श्री सतारा राघवेन्द्राचार्या: विशिष्यव्याकरणशास्त्राध्ययनम् अकुर्वन्। तत: व्याकरणशास्त्रे सुमहत्  ज्ञानं सम्पादितम्।  एतेषां व्याकरणशास्त्रस्थनैपुण्यं दृष्ट्वा महाराष्टरप्रदेशस्थराज्ञा महाराष्टरप्रदेशराजधान्यां सतारेति नगर्यां गृहमेकं दत्तम्। तत्रैव स्थित्वा व्याकरणशास्त्रपठनपाठनादिकं सुबहुकालं कृतमेतै:। अत: श्री सतारा राघवेन्द्राचार्या: इति प्रसिद्धि: जाता।

एतै: आरचिता: ग्रन्था:

     कौस्तु-व्याख्या प्र-ा

     शब्दरत्न व्याख्या प्र-ा

     गीता व्याख्या

     लघुशब्देन्दुशेखरव्याख्या विषमी इत्यादया:

श्रीनागेश-राघवेन्द्राचर्ययो: बहुत्र मत-ेदं दृश्यते। त्रिपथगायां परे तु इत्यारभ्य स्वस्यमतमनुवदति। इदं चिन्त्यम् इत्यनेन अरुचिं प्रदर्श्य स्वसिद्धान्तं प्रकटयति। शब्देन्दुशेखरो−क्लविषयान् च तत्र तत्र प्रामाण्यत्वेन प्रदर्शयति। अपि च इदं विचार्यते इत्युक्त्वा स्वतन्त्रतया च व्याख्यानं कुर्वति। इत्याहु:। प्राहु: इत्यादिना च स्वारस्यम् । अस्वारस्यं च प्रकटीकृत्य स्वमतमुपस्थापयति ।  तत्र तत्र  -ाष्यकारस्य  गूढाशयान्  च प्रतिपादयन्ति। तत्रापि श्रीनागेशखण्डितपक्षस्य च समर्थनं कुर्वति। अपि च इयं व्याख्या दुर्गा इत्यादिवत् मूलस्य सम्पूर्णं व्याख्यानं      -वति। किन्तु टिप्पणीवत्              -वति। यत्र अपेक्षितं तत्र व्याख्यायति। अपि च गूढार्थविचारा: सुबहुदृश्यन्ते।

त्रिपथागाया: वैशिष्ठ्यम्

व्याख्यायां प्रसिद्धानि लक्ष्यानि स्वीकृत्यैव विचारमार-ते यथा रामाणाम् । तौ । इत्यादीनि। एतेन विचारे अनायासेन गूढार्था: अवगम्यन्ते। क्वचित् अप्रसिद्ध लक्ष्यमपि वृक्षस्य इ: वृक्षे: तस्य छत्रे वृक्षेछत्रम् इति।

अपि च अस्या: महत्तमं वैशिष्ट्यमपि विद्यते यत् वैयाकरणार्णवेन श्रीमता नागेशेन परिॅ               -ाषेन्दुशेखरे अव्याक्ल−ानां काश्चनपरि-ाषानां क्रोडीकरणं व्याख्यानञ्च कृतं वर्तते। एते न्याया: प्राचीनग्रन्थे । व्यवहारे च दृश्यन्ते।

व्याख्यानेऽस्मिन् नागेशसिद्धान्ते प्राचीनो­दोषाणां वारणं कृत्वा तत्पक्षे एव दोषान् उद्भाव्य नागेशो­ं समर्थयति। अपि च विचारमध्ये तत्र तत्र -ाष्यप्रमाण्यं प्रदर्श्य। -ाष्यकारस्य निगूढाशये सुबहुविचार: कृत: वर्तते। अपि च नागेशेन इदं पूर्वपक्षी         -ाष्यमिति यत्र उच्यते तत्र इदं सिद्धान्त-ाष्यमित्यु­्या नूतन-ावान् प्रकटीकरोति।  सर्वत्र इति न क्वचिदेव।  नागेशेन खण्डित: कैयटपक्ष: प्रायश: व्याख्यानेऽस्मिन् उद्धृत:।   परि-ाषेन्दुशेखरे स्थितानां मूलपाठ-ेदानां सिद्धान्ते इदमित्थमिति द्रढयति यु­ि-ि:। नागेशेन क्लेशेन साधिता: पक्षा: -ाष्यसाहाय्येन अनायासेन साधिता: त्रिपथगाकारेण। स्थालीपुलाकन्यायेन एक: पक्ष:  उपस्थाप्यते।

यस्मिन् विधिस्तदादावल्ग्रहणे ्यपरि०३३फ इति परि-ाषाया: व्याख्यानवेलायाम् एवमु­म्  अस्या: परि-ाषाया: प्रवृत्तौ निमित्तम् अर्थत: सप्तम्यन्तत्वा-ावेऽपि स्वरूपत: सति सप्तम्यामपि इयं प्रवर्तते। अत एव नेड् वशि कृति  इत्यत्र वशि इति स्वरूपत: सप्तमी। अर्थस्तु षष्ठी। तथा हि वशादे: कृत: इड् न स्यादिति सूत्रार्थ:। तथापि तत्रैतस्या: प्रवृत्त्या वशादे: इत्यर्थाे लभ्यते। यत्र विशेष्यविशेषणयो: उ-यो: सप्तम्यन्तत्वं वर्तते तत्रैवेयं प्रवर्तते। अत्र विषये प्रमाणं -वति आर्धधातुकस्येड् वलादे:  इति सूत्रस्थमादिग्रहणम्। यदि एवमर्थ: न स्यात्। तर्हि आर्धधातुकस्य इत्यस्य वलि विशेषणे कृतेऽपि अनया परि-ाषया तदादिविधौ वलादे: इत्यर्थला-ात् तदादिग्रहणं व्यर्थं स्यात्। अत: विशेष्यविशेषणयो: सप्तम्यन्तत्वे एवेयं प्रवर्तते इत्यङ्गीकरणीयम्। तेन ड:सि धुट्  इत्यत्र सि इति विशेषणस्य सप्तम्यन्तत्वेऽपि पदस्य  इत्यनुवृत्तविशेष्यस्य षष्ठ्यन्तत्वात् परि-ाषेयं न प्रवर्तते। अत एव सादे:परस्येति अनर्थ: न -वति।                                                                    

तथा चेत्  तीषसहलु-रुषरिष:  इत्यत्र दोष: स्यात्। तथा हि अस्यार्थ: इच्छत्यादे: परस्य तादेरार्धधातुकस्य इड् वा स्यात्। अत्र ति इति विशेषणम्। आर्धधातुकस्येति विशेष्यम्। अत्र उ-यो:  सप्तम्यन्तत्वा-ावात्  अत्रापि अस्या:      परि-ाषाया: प्रवृत्ति: न स्यात्। तादे: इति कथमयमर्थ: लब्ध:। एवं सेऽसिचि कृतचृतछृदतृदनृत:  इत्यत्रापि दोष: स्यात्।  तथा हि अस्यार्थ: एभ्य: परस्य सिज्-िन्नस्य  सादेरार्धधातुकस्य इड्वा स्यात् इति। एवमत्रापि सादे: इत्यर्थ: कथमिति आक्षेपे अन्यत्र शब्देन्दुशेखरे निरूपितमिति उ­ं नागेशेन। तत्र हि तीषसहलु-रुषरिष: सूत्रेऽस्मिन् आर्धधातुकस्येड् वलादे: इति अनुवर्तते। सूत्रस्थं ति इति पदं न अनुवृत्तस्य आर्धधातुकस्य इत्यस्य विशेषणम् अपि तु वलादेरित्यत्र वल् इत्यस्य। एवं सेऽसिचि कृतचृतछृदतृदनृत: सूत्रेऽस्मिन् आर्धधातुकस्येड् वलादे: इति अनुवर्तते। सूत्रस्थं से इति पदं न अनुवृत्तस्य आर्धधातुकस्य इत्यस्य विशेषणम् अपि तु वलादेरित्यत्र वल् इत्यस्य। तथा च एवमर्थ: सम्पन्न: तीषसहलु-रुषरिष: इत्यस्य तकाररूपो यो वल्  तदादे: आर्धधातुकस्य इड् वा स्यात्। एवं सेऽसिचि कृतचृतछृदतृदनृत: इत्यस्य सकाररूपो यो वल्  तदादे: आर्धधातुकस्य इड् वा स्यात्। एवं च तदादे: इत्याद्यर्थ: नैतत्परि-ाषालब्ध:। अपि तु आदिग्रहणम्  अनुवर्तते एव। तकारस्य वल् । एवं सकारस्य वल् इत्यत्र विशेषणत्वे पूर्वो­ार्थला-: इति॥

 

 

नागेशग्रन्थसमर्थनम्                                

अपि च यस्मिन् विधिस्तदादावल्ग्रहणे ्यपरि०३३फ इति परि-ाषाया: व्याख्यानवेलायां परि-ाषेन्दुशेखरे वाचनिक्येषा इत्यु−म्। अर्थात्  पूर्वाचार्यै: वचनरूपेण पठितेति। अत्र विषये कैश्चित्  न ल्यपि  इति सूत्रेण ज्ञापितेयमिति उ­म्। तथा हि न ल्यपि इति सूत्रम्। अस्य अयमर्थ: । ल्यपि परे घुमास्थादे: ईत्वं न -वतीति। प्रधाय इत्यादीनि उदाहरणानि। प्रधाय इत्यादिषु स्थलेषु घुमास्थागापाजहातिसां हलि  इति सूत्रेण ईत्वं प्राप्नोति। सूत्रे अस्मिन् आर्धधातुके  इत्यनुवृत्तम्। आतो लोप इटि च  इत्यत: आत इति ईद्यति  इत्यत: ईदिति अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति  इत्यत: क्ङितीति च अनुवर्तते। अनुवृत्तमार्धधातुके इति पदं सूत्रस्थस्य हलि इति पदस्य विशेष्यम्-वति। तत: यस्मिन् विधिस्तदादावल्ग्रहणे इति परि-ाषया तदादिविधौ  सूत्रार्थ: एवमस्ति एषामात: ईत्स्याद् हलादौ क्ङित्यार्धधातुके इति। यदीयं परि-ाषा न स्यात्  पूर्वो­विशेषणविशेष्य-ावस्थले येन विधिस्तदन्तस्य  इत्यनेन तदन्तविधौ हलन्तक्ङित्यार्धधातुके परे इत्यर्थे सति प्रधाय इत्यादिषु स्थलेषु विद्यमानस्य ल्यप: हलन्तत्वा-ावात् घुमा स्थागापा॥॥॥॥इति ईत्वे अप्राप्ते तद्वारणाय कृतं  न ल्यपि इति सूत्रं व्यर्थं सत् इमां परि-ाषां ज्ञापयति। सत्यां परि-ाषायाम् ईत्वे प्राप्ते तद्वारणार्थम् एतत् सार्थकं -वतीति।

तन्नेति खण्डयित्वा मूलो−ार्थस्य समर्थनं कुर्वन्ति त्रिपथगाकारा:। प्रदायच्छत्रमिति प्रयोग:। अत्र प्रदाय छत्रम्  इत्यत्र ह्रस्वस्य तुगागम: स्यात् संहितायाम् इत्यर्थकेन छे च  इत्यनेन सूत्रेण तुगागमे कित्वात् ल्यप: अवयवत्वेन -वति। तदा हलन्तत्वमागतमिति अत्र ईत्ववारणाय तत्सूत्रमावश्यकत्वात् वैयर्थ्यं न सम्-वतीति। इत्यत: मूलो­विषय: एव साधु:।

 नागेशग्रन्थखण्डनम्                

अत्र उच्यते त्रिपथगाकारेण आर्धधातुकस्य इड्वलादे: इत्यत्र आदिग्रहणा-ावे वलि परे आर्धधातुकस्य इड् स्यात् इत्यर्थापत्ति:। कुत: इति चेत् विजातीयवि-क्त्युच्चारणे वैयधिकरण्येन अन्वयस्य औत्सर्गिकत्वात् तथा स्यादिति दोषापत्ति: स्यादेव। तदर्थं                     -गवत्पाणिनिकृतं वलादेरिति आदिग्रहणं चरितार्थमेव। एवं च वैय्यर्थ्यं नास्ति। अत एव पूर्वो­ार्थ: न -वतीति। अपि च तीषसहलु-रुषरिष: इत्यत्र  रुषरिष: इति पञ्चमी। तीति सप्तमी। अत्र उ-यनिर्देशे पञ्चमी निर्देशो बलीयान् परत्वात् इति न्यायेन तीति सप्तम्या: षष्ठ्यर्थनिर्णयेन रावणं तृणाय मेने श्रीराम: इत्यादाविव सामानाधिकरण्येनान्वय:। अस्य अयमर्थ: तृणाय इति चतुर्थ्या: तृणमिति द्वितीयां परिकल्प्य तृणं मेने इति यथा अवबुद्ध्यते तद्वदिति। एवं च ती इत्यस्य वलि विशेषणत्वं तु अयु­मिति स्पष्टमेव। एवं सेऽसिचि कृतचृतछृदतृदनृत: इत्यत्रापि एवमेव।

ड: सि धुट् इत्यादौ तु सीत्यस्य पदस्य इत्यनेन सामानाधिकरण्येनान्वये त्वदु­रीत्या प्रकृतपरि-ाषया तदादिविध्य-ावेऽपि  विशेषणविशेष्य-ाव: वर्तते इति हेतो: येन विधिस्तदन्तस्य इत्यनेन तदन्तविध्यापत्ति:। अत: अत्र स्थले -ाष्यो­मार्ग: एव यु­:। तथा हि न लोप: प्रातिपदिकान्तस्य  सूत्रे  पदस्य इत्यस्य  अन्वयविषये औत्सर्गिकतया एक: नियम: कल्पित:। प्रायश: पदस्य इत्यस्य वैयधिकरण्येन अन्वय: स्वीकार्य: इति। तत एव तदन्तविधिस्वीकारेण दोषा-ाव:। अर्थात् अयं तदादिविधि: तदन्तविधे: अपवाद-ूत:। अत: उत्सर्गापवादयो: समानदेश:   इति न्यायानुसारेण उत्सर्ग: तदन्तविधि: विशेषणविशेष्ययो: यत्र सामानाधिकरण्यस्थले यथा प्रवर्तते । तथा अयमपवाद: तदादिविधिरपि  विशेषणविशेष्ययो:  सामानाधिकरण्यस्थले एव प्रवर्तते। प्रकृते ड: सिधुट्  इत्यत्र    विशेषणविशेष्य-ावसत्त्वेऽपि उ-यो:  सामानाधिकरण्या-ावात् अर्थात् समानवि-−िकत्वा-ावात् न दोष:।                          

एवं च स्वरूपसती सप्तमी एव एतत्परि-ाषालिङ्गम्। न तु स्वार्थविशिष्टा सप्तमी इत्युक्त्वा विशेषणॅविशेष्योरु-योरपि सप्तम्यन्तत्वे एव अनया परि-ाषया तदादिविधि:       -वति। न तु एकस्य सप्तम्यन्तत्वे। अपरस्य षष्ठ्यन्तत्वे इत्यादिसोदाहरणं सप्रमाणं च प्रदर्शितम्। तत: तीषसहलु-रुषरिष: इत्यत्र तादे: इति। सेऽसिचि कृतचृतछृदतृदनृत:  इत्यत्र सादे: इति च कथम् अर्थ: लब्ध: ॑ इति शङ्कायां तीषसह॥॥॥॥॥॥। सेऽसिचि॥॥॥॥॥॥ इत्यादौ यथा तादेरार्धधातुकस्य। सादेरार्धधातुकस्य इत्याद्यर्थला-:। तथा शब्देन्दुशेखरे निरूपितम् इत्यु­ं मूलग्रन्थे। न तु स: प्रकार: प्रदर्शित:। परन्तु अध्येतॄणां तत्प्रकारज्ञानं विना आकाङ्क्षाया: शान्ति: न -वति। अत: परि-ाषेन्दुशेखरव्याख्यात्रा राघवेन्द्रचार्येण तत्र निरूपितम् इति प्रतीकमादाय तत्र हि एवमु­म्। वलादेरित्यनुवृत्तविशेषणं वल्पदार्थस्य तकारेण विशेषणात्। तकाररूपवलादेरित्यर्थ इति शब्देन्दुशेखरो­ार्थ: अत्र निरूपित:। अध्येतॄणाम्   आकाङ्क्षाया: शान्तिश्च कृता।

 

एतदर्थमुपयु­ा: ग्रन्था:

१॥ परि-ाषेन्दुशेखर:             डा हर्षनाथ मिश्र:। राष्ट्रिय संस्कृत संस्थानम्

                              नई दिल्ली। १९८७। ्य-ूमिकाफ

२॥ लघुशब्देन्दुशेखर:              गोपालशास्त्रि नेने। चौखम्-ा संस्कृतसंस्थानं।

                                        वाराणसी। १९८७। ्य-ूमिकाफ

३॥ नारायणोपनिषत्              श्री धीरेन्द्रतीर्थै: राघवेन्द्राचार्यैैश्च। धार्वाड्नगर।

                              जी॥ आर् ॥ सावनूर् पेन्शनर्। १८५५। ्य-ूमिकाफ

४॥ अष्टाध्यायी--ाष्य-प्रथमावृत्ति   श्री पं० ब्रह्मदत्तजी जिज्ञासु। रामलाल् कपूर् ट्रस्ट् ।

                              हरियाणा। २००८।

 

 

------------------------------------------------------------------------------------------------
|Feed Back | Home | Notice and links | Photo Gallery | Old issues |