ISSN 0976-8645

Description: Description: Description: Description: Description: Description: Description: Description: Description: Description: Description: Description: Description: Description: Description: Description: Description: Description: Jahnavi.jpg 

Jahnavi Sanskrit E-Journal

संयुक्ताङ्केऽस्मिन् (21-22) भवतां सर्वेषां मङ्गलाभिनन्दनम्।

 

Description: Description: Description: Description: Description: Description: Description: Description: Description: Description: Description: Description: Description: Description: Description: Description: Description: Description: tamaso.jpg 

www.jahnavisanskritejournal.in

 

सारस्वत-निकेतनाख्या संस्कृतसेवासरणिः पूज्यगुरुपादैः कीर्तिशेषैः राष्ट्राधीशपुरस्कृतैः देवानन्दझामहोदयैः प्रातस्मरणीयैः स्वनामधन्यैः राष्ट्राधीशपुरस्कृतैः तुलानन्दाऽपरनामनारायणझावर्यैश्च उद्घाटिता विद्यावाचस्पत्युपाधिभाक्-सदानन्दझाऽनुगता  एषा सरणिः बिपिनझाद्वारा संस्कृतानुरागिणां सहयोगैः विविधेषु रूपेषु संस्कृतप्रचार-प्रसाराय सन्नद्धा वर्तते| तेषु रूपेषु एवायं प्रबन्धो जाह्नवी संस्कृत जर्नल नाम्ना संस्कृतजगति प्रथितः।      

<<<<<<<<<<<<<<<<नूतनाङ्कः>>>>>>>><<< >>>>

संयुक्ताङ्कस्यास्य कार्यसम्पादकाः

मुख्यसम्पादकः

विद्यावाचस्पतयाचार्यसदानन्दझा

पुनर्वीक्षकाः

डा. गीताशुक्ला-डा.जानकीशरण-विद्वान् सुमन आचार्य-डा. अनिलप्रतापगिरि-डा मधुकेश्वरभट्ट-डा. मनोजश्रीमाल- डा. प्रज्ञापाण्डेय—श्लेषाशचिन्- सुश्रीसाधनाप्रभृतयः।

सम्पादकौ

डा.राधावल्लभशर्मा,  बिपिनकुमारझा च

सहसम्पादकः

नारायणदत्तमिश्रः

सम्पादसहायके

डा. सुमनदीक्षित, डा. हीरालालदाशश्च

प्रकाशकः

बिपिनकुमारझा

प्रकाशनसहायकः

डा.राधावल्लभशर्मा

लोकार्पणप्रतिनिधिः

डा.सरिताश्रीवास्तव

तकनीकी-सहायकौ

रित्जटेक्नोलोजीज, बंगलुरु