ISSN 0976-8645

Description: Description: Description: Description: Description: Description: Jahnavi.jpg 

Jahnavi Sanskrit E-Journal

अष्टादशाङ्के भवतां सर्वेषां मङ्गलाभिनन्दनम्।

 

 

Description: Description: Description: Description: Description: Description: tamaso.jpg 

www.jahnavisanskritejournal.com

सारस्वत-निकेतनाख्या संस्कृतसेवासरणिः पूज्यगुरुपादैः कीर्तिशेषैः राष्ट्राधीशपुरस्कृतैः देवानन्दझावर्य्यैः प्रातस्मरणीयैः स्वनामधन्यैः राष्ट्राधीशपुरस्कृतैः तुलानन्दाऽपरनामनारायणझावर्य्यैश्च उद्घाटिता विद्यावाचस्पत्युपाधिभाक्-सदानन्दझाऽनुगता  एषा सरणिः बिपिनझाद्वारा संस्कृतानुरागिसहयोगैः विविधेषु रूपेषु संस्कृतप्रचार-प्रसाराय सन्नद्धा वर्तते तेषु रूपेषु एवायं प्रबन्धः जाह्नवी संस्कृत ई जर्नल नाम्ना विश्वेऽस्मिन् प्रथितः।

अष्टादशाङ्ककार्यसम्पादकाः

मुख्यसम्पादकः

विद्यावाचस्पति डा. सदानन्दझा

पुनर्वीक्षकाः

प्रो. पीयूषकान्तदीक्षितः

सम्पादकाः

डा. राधावल्लभशर्मा,  बिपिनकुमारझा

सहसम्पादकः

श्रीनारायणदत्तमिश्रः

सम्पादसहायकाः

श्रीरामसेवकझा

प्रकाशकः

बिपिनकुमारझा

प्रकाशनसम्पादकः

डा. सुमनदीक्षित,  पत्रिकायाः सदस्याश्च

प्रतिनिधिः  (लोकार्पणसन्दर्भे)

डा. ललितकिशोरशर्मा

तकनीकी-सहायकः

लिंगुआमार्ट, नवदेहली

टङ्कणम्

श्रीअजयशर्मा

 नूतनाङ्कस्य विषयानुक्रमणिका (iNDEX)

लेखकाः (LIST OF CONTRIBUTORS)

 

 

 

 

All right reserved- Bipin  JhaVarsha Jha

This web site is sponsored, designed, maintained & developed by: Bipin Kumar Jha 
{Cell for Indian Science and Technology in Sanskrit, IIT, Bombay}

साहित्यविभागः, राष्ट्रियसंस्कृतसंस्थानम् (मानितविश्वविद्यालयः)